संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३२

विष्णोर्नाम गीता - भजन ३२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३२॥ दंतं भूतादिकं स्तुमः ॥
भूत भव्य भवन्नाथः कालयंत्र नियामकः ॥२९०॥
पततां पवनोस्मीति पवनः परिकीर्त्यसे ॥२९१॥
मीषास्मादिति वेदोक्त्या पावयन् पावनो भवान् ॥२९२॥
पर्याप्तं नास्तिवालाति प्राणानात्म तया sनलः ॥२९३॥
कामहा हंति कामान्वै मुमुक्षूणां च दुष्कृताम् ॥२९४॥
कामिनां कामकृत् कामान् पूरयन् काम जन्मद ॥२९५॥
अभिरूपतया कांतः सच्चिदानंद रूपवान् ॥२९६॥
पुरुषार्थेच्छुभिः काम्यः कामः शनः करोतुसः ॥२९७॥
भक्ताना मिष्ट दोदेवः प्रोक्तः कामप्रदः प्रभुः ॥२९८॥
भवनाद्वा प्रकर्षेण सामर्थ्याति शयात् प्रभुः ॥२९९॥
नवांक बाहुभिर्देवं वंदेहं वामनं प्रभुम् ॥३२॥२९९॥

भूतादिनाथ दंतारे । पाळिसिसदैवं संतारे ॥
भूतभव्यभवन्नाथः । काल चालक समर्थ ॥२९०॥
पवनः प्राणां मुख्यप्राण । करी पतीतां पावन ॥२९१॥
पावनः प्रभचे भीती । देव किमपिनचळती ॥२९२॥
अनलः स्वये रक्षी प्राण । प्रभु प्रळयीं हुताशन ॥२९३॥
कामहा भक्तां निराश । करी अभक्तां विनाश ॥२९४॥
कामकृत् अधिकारी जनां । काम पुरवी सुवासना ॥२९५॥
कांतः प्रभु अभिरूप । तेज चैतन्य स्वरूप ॥२९६॥
कामः पुरुषार्थे सदा । नेयी भक्तां मोक्ष पदा ॥२९७॥
कामप्रदः प्रभु हरि । भक्त मनोरथकरी ॥२९८॥
प्रभुः समर्थ ईश्वर । ज्याच्या नाभीं चराचर ॥२९९॥
माधव क्लपेची पश्यंती । स्फुरे वामनाची स्फुर्ति ॥३२॥२९९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP