संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९

विष्णोर्नाम गीता - भजन ९

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९॥ ईश्वरं श्रीधरं वदे ॥
ईश्वरो विश्वशक्तीना, मधिष्ठाता प्रभु र्भवान् ॥७४॥
शूरस्त्वं विक्रमी यस्मा, द्बिक्रम्य जितवानरीन् ॥७५॥
त्वमेव कीर्त्यसे धन्वी, रामः शस्त्रभृतां वरः ॥७६॥
यस्य बुद्धिर्विशाला s स्ति, मेधावी स प्रकीर्तितः ॥७७॥
विचक्रमे जगद्विश्वं, तस्मात्त्वं विक्रमः प्रभुः ॥७८॥
क्रमणात् क्रमहेतुत्वाच्छ्रेष्ठै स्त्वं गीयसे क्रमः ॥७९॥
अनुत्तमो भवान्यस्मा, त्त्वत्समो नास्ति कोपि हि ॥८०॥
त्वं नशक्यो दुराधर्षः, परै र्धर्षयितुं सदा ॥८१॥
वेत्ति कृता s कृतं यो s सौ, कृतज्ञः परिकीर्तितः ॥८२॥
क्रियाधारतया त्वंहि, गद्यसे कृति नामकः ॥८३॥
यत्तिष्ठन् स्वमहिम्नि त्वं कथ्यसे प्रभु रात्मवान् ॥८४॥
आत्मवंतमहं वंदे, युगेभैः श्रीधरं सदा ॥९॥८४॥

श्रीधर ईश्वर परात्परा । आत्मवान् भो रमावरा ॥
ईश्वरः प्रभु समर्थ । करी भक्तां पूर्ण अर्थ ॥७४॥
विक्रमी ईश्वर सुधी । शत्रु कामादिका वधी ॥७५॥
धन्वी धनुर्धारी शूर । राम शस्त्रभृतां वर ॥७६॥
मेधावी धारणांबुद्धि । जियें जीव पावे शुद्धि ॥७७॥
विक्रमः क्रम त्रिभुवन । करी बटु तो वामन ॥७८॥
क्रमः सर्वजगां व्यापी । देव समर्थ प्रतापी ॥७९॥
अनुत्तमः प्रभुसम । देव नसोचि उत्तम ॥८०॥
दुराधर्षः प्रभुपुडें । देव सकळ थोकडे ॥८१॥
कृतज्ञः कर्म ज्याचें जैसें । फळ देई तया तैसें ॥८२॥
कृतिः प्रपंच विस्तार । सर्वविश्व चराचर ॥८३॥
आत्मवान सचिद्घन । शुद्धसत्व निरंजन ॥८४॥
माधवकृपा भूकवाचा । परा श्रीधरा अवाचा ॥९॥८४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP