संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९२

विष्णोर्नाम गीता - भजन ९२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९२॥ यमांकं तं धनुर्धरम् ॥
धनुर्धरो s सि दुष्टानां नाशको धर्मरक्षकः ॥८५७॥
दुष्टांतको धनुर्वेदो धनुर्विद्याविशारदः ॥८५८॥
दमनं त्वं दमयतां दंडो s तः संप्रकीर्तितः ॥८५९॥
दमयं स्त्वं प्रजा सर्वा उक्तो दमयिता प्रभो ॥८६०॥
दंडं ददासि दुष्टाना मतस्त्वं कीर्त्यसे दमः ॥८६१॥
अपराजितः कीर्तितो s सि कदा यो न जितः परैः ॥८६२॥
शक्तो यो s सौ सर्वसहो गद्यते प्रभुरात्मवान् ॥८६३॥
अखिलान् स्वेषु कार्येषु नियंता स्थापयन्नसि ॥८६४॥
नियमो नियति र्यस्य नास्त्यसौ sनियमो भवान् ॥८६५॥
योगांगानि यमादीनि तद्गतत्वात्स्मृतो यमः ॥८६६॥
रसांगेभैः सदैवत्वा मच्युतं नौम्यहं यमम् ॥९२॥८६६॥

लोचन नंदा धनुधंरा । यमा शाश्वता परात्परा ॥
धनुर्धरः प्रभु शूर । धर्म रक्षक ईश्वर ॥८५७॥
धनुर्वेदः प्रभुवर । वेद धनुर्विद्याधर ॥८५८॥
दंडः शास्ता प्रभुहरि । दुष्टजनां शिक्षा करी ॥८५९॥
दमयिता प्रभु हरि । सर्व देव नेमी धरी ॥८६०॥
दमः सदा दंडधारी । दुष्ट जनां शिक्षा करी ॥८६१॥
अपराजितः श्री निधी । न हो पराजित कधीं ॥८६२॥
सर्वसहः सत्ताधर । नित्य अजर अमर ॥८६३॥
नियंता नियमधारी । देव देवां शिक्षा करी ॥८६४॥
अनियमः भगवंत । नित्य नियम वर्जित ॥८६५॥
यमः सोडून उपाधी । सर्व नियमासि साधी ॥८६६॥
माधव कृपेची वैखरी । स्पष्ट अच्युताला करी ॥९२॥८६६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP