संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५२

विष्णोर्नाम गीता - भजन ५२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५२॥ व्द्यक्षं गभस्ति नेमिनम् ॥
गभस्तिनेमिः प्रोक्तो s सि तिष्ठन् गर्भें s र्क तेजसाम् ॥४८६॥
तिष्ठन् सत्वेषु सत्वस्थः केवलश्चिन्मयः प्रभुः ॥४८७॥
हिरण्यकशिपुं हंतुं सिंहो नृहरि रूपवान् ॥४८८॥
महाभूतेश्वरो s सि त्वमतो भूतमहेश्वरः ॥४८९॥
आदिदेवो s स्यनादित्वा न्नित्यत्वाच्च प्रकीर्तितः ॥४९०॥
देव देवो महादेवो महतामपि योमहान् ॥४९१॥
ईशो यः सर्व देवानां देवेशो गद्यते जनैः ॥४९२॥
मघवा देव भृत्तस्य गुरुस्त्वं देव भृद्रुरुः ॥४९३॥
गुणांक सागरैर्वंदे गोविंदं देवभृद्गुरूम् ॥५२॥४९३॥

करशर गभस्तिनेमिवरम् । देवमृद्गुरो तवशरणम् ॥
गभस्तिनेमिः शाश्वत । ज्योति सूर्या प्रकाशित ॥४८६॥
सत्वस्थः सत्वनिर्मळ । शुद्ध चिन्मात्र केवळ ॥४८७॥
सिंहः साधूचारक्षक । दुष्ट दैत्य विनाशक ॥४८८॥
भूतमहेश्वरः श्रेष्ठ । देव देवासी वरिष्ठ ॥४८९॥
आदिदेवः सनातन । देव अनादी पुराण ॥४९०॥
महादेवः परमेश्वर । देव देवाचा ईश्वर ॥४९१॥
देवेशः प्रभुवर स्वामी । देव अगोचा अनामी ॥४९२॥
देवभृद्गुरुः श्रेष्ठ गुरु । देव देवाचा सद्गुरु ॥४९३॥
माधव कृपेची मध्यमा । चिंती गोविंदाच्याधामा ॥५२॥४९३॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP