संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४७

विष्णोर्नाम गीता - भजन ४७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४७॥ सप्ताब्धिं नैम्य निर्विण्णं ॥
अनिर्विण्णः कामपूर्णो निर्वेदो यस्य नैवसः ॥४३५॥
विराड्रूपः स्थविष्ठो sभू रथवा भवसांतिभूः ॥४३६॥
अजन्मोक्त स्त्वमेवा sभू रथवा भवसीतिभूः ॥४३७॥
यूपे धर्मपरा कीर्ति र्धर्मयूपो यतःसिता ॥४३८॥
यद र्पितामखाः श्रेष्ठाः जायंतेस महामखः ॥४३९॥
नक्षत्रनेमी नामात्वं ज्योति श्चक्र हृदिस्थितः ॥४४०॥
त्वमसि प्रभु र्नक्षत्री स्वामित्वा ज्जोतिषांस्मृतः ॥४४१॥
समर्थः सर्व कार्येषु क्षमः क्षाम्यसि वायतः ॥४४२॥
विकाराणां क्षये तिष्ठन् प्रभुः क्षामः प्रकीर्तितः ॥४४३॥
सृष्टयर्थ मीहमानस्त्वं कथितोसि समीहनः ॥४४४॥
वेदाब्धि सागरै र्नित्यं हरिं वंदे समीहनम् ॥४७॥४४४॥

अनिर्विण्ण भो ऋषिवेदा । समीहना भो स्वानंदा ॥
अनिर्विण्णः पूर्णकाम । सदानिर्वेद निष्काम ॥४३५॥
स्थविष्ठः श्री भगवंत । ज्ञानकांत्या प्रकाशित ॥४३६॥
अभूः प्रकाशमान स्वय । देव अजन्मा निश्चय ॥४३७॥
धर्मयूपः क्रतुमेढ । जेथें धर्मा बंधन दृढ ॥४३८॥
महामखः क्रतु श्रेष्ठ । देई यज्ञफलइष्ट ॥४३९॥
नक्षत्रनेमिः शाश्वत । ज्योति नक्षत्रीं निश्चित ॥४४०॥
नक्षत्री हा तारापति । शशि चन्द्रमा उडुपति ॥४४१॥
क्षमः क्षमा शील प्रभुः । विश्वघडी नानाविभुः ॥४४२॥
क्षामः प्रभु प्रळयकाळीं । विश्वजगां स्वये गिळी ॥४४३॥
समीहनः सृष्ठिरची । विश्वजगांते विरिंचि ॥४४४॥
माधव कृपेची पश्यंति । स्फूरे हरि देंव स्फूर्ति ॥४७॥४४४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP