संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४८

विष्णोर्नाम गीता - भजन ४८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४८॥ यज्ञं वंदे गजार्णवम् ॥
यज्ञ उक्तोसि विष्णुस्त्वं यज्ञो विष्णुरिति श्रुतेः ॥४४५॥
उक्त इज्यो sसियस्मात्वं यजमानाय मोक्षदः ॥४४६॥
मोक्षदाता महेज्यश्च पूज्यानां पूज्य इत्त्यतः ॥४४७॥
यज्ञोयो यूप युक्तोsसौ क्रतुः श्रेष्ठः प्रकीर्तितः ॥४४८॥
त्रायते यो सतोलोके सत्वं सत्रं प्रकीर्तितम् ॥४४९॥
नान्यागति र्मुमुक्षूणां त्वत्तोsतोsसि सतांगतिः ॥४५०॥
सर्वदर्शी त्वमेवासि पश्यन् प्राणि कृता sकृतम् ॥४५१॥
मुक्तोसित्वं विमुक्तात्मा सर्वदात्म स्वभावतः ॥४५२॥
सर्वं जानासि तस्मात्वं सर्वज्ञो sसिजगत्प्रभो ॥४५३॥
सत्यं ज्ञानमनं तेयत् तज्ज्ञेयं ज्ञानमुत्तमम् ॥४५४॥
वेदा क्षसागरै वंदे श्रीकृष्णं ज्ञान मुत्तमम् ॥४८॥४५४॥
वेदा क्षसागरैः पूर्णं द्वितीयं केशवादिकम् ॥४८॥४५४॥

गजयुग यज्ञेश्वरयज्ञा । ज्ञान मुत्तमा भो प्रज्ञा ॥
यज्ञः प्रभु यज्ञपति । यज्ञोविष्णु रिति श्रुति ॥४४५॥
ईज्यः कर्मज्थाचे जैसे । फल देयी तया तैसे ॥४४६॥
महेज्यः पूज्य श्रीपतिं । जया पूज्यहि पूजिती ॥४४७॥
क्रतुः प्रभुस्वयंप्रज्ञ । जेथें यूप सहित यज्ञ ॥४४८॥
सत्रं भवभयहरि । जन्ममृत्यू नाशकरी ॥४४९॥
सतांगतिः स्वयंधाम । भक्त मनोरथ काम ॥४५०॥
सर्वदर्शी तूं तत्वतां । विश्वजगां अवलोकितां ॥४५१॥
विमुक्तात्मा वासुदेव । देव विमुक्त स्वभाव ॥४५२॥
सर्वज्ञः सर्व जाणता । विस्वजगांसी तत्वतां ॥४५३॥
ज्ञानमुत्तमम् ज्ञान । होय मोक्षांचे कारण ॥४५४॥
माघव कृपेची पश्यंती । स्पूरे श्री कृष्णाची स्फूर्ती ॥४८॥४५४॥
माधवकृपे पूर्णझाली । द्वितीय केशव नामावळी ॥४८॥४५४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP