संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
तन्त्रसंकरविधिपटलः

सुप्रभेदागमः - तन्त्रसंकरविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि तन्त्राणां संकरं परम् ।
शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ॥१॥

तेषां भेदोपभेदैश्च तत्तच्छास्त्रे समाचरेत् ।
चतुर्विधेषु तन्त्रेषु यथेष्टं तेन बुद्धिमान् ॥२॥

कर्षणादि प्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः ।
कर्षणादि प्रतिष्ठान्तमेक तन्त्रेण कारयेत् ॥३॥

भुक्तिमुक्तिप्रदं मुख्यं सर्वसिद्धिमवाप्नुयात् ।
पूर्वमेकेन कृत्वा तत् पश्चादन्येन वै कृतम् ॥४॥

एतत् तु संकरं तेन राज्ञोराष्ट्रस्य दोषकृत् ।
आचार्यश्चैव कर्ता च नाशनन्त्वखिलं तथा ॥५॥

यच्छास्त्रेण यदा रब्धं तच्छास्त्रेणैव तत् कुरु ।
कृतञ्चेदन्यशास्त्रेण तन्त्रदोषाय कल्पयेत् ॥६॥

सौम्यं रौद्रं द्विधावत्स शैवं सौम्यमिति स्मृतम् ।
तदन्यं त्रिविधं तत्र रौद्रमेवेति कीर्तितम् ॥७॥

रौद्रेण पूजितश्चाहं तथा रौद्रफलप्रदम् ।
सौम्येन पूजितश्चाहं वत्ससौम्यफलप्रदम् ॥८॥

रौद्रं सौम्येन यष्टव्यं सौम्यं रौद्रेण नार्चितम् ।
वैदिकाचार संबन्धात् सौम्यं श्रेष्ठमिति स्मृतम् ॥९॥

श्रुत्युक्ताचारबाह्यत्वादपरं रौद्रमुच्यते ।
सौम्येन स्थापयेत् ग्रामे रौद्रेण तु न कारयेत् ॥१०॥

रौद्रेण स्थापितं मोहात् ग्रामनाशं भवेद्धृवम् ।
सौम्यरौद्रमयं सर्वं जगत्येवं चराचरम् ॥११॥

तस्मात् सर्वप्रयत्नेन रौद्रं सौम्येन पूजयेत् ।
सर्वसिद्धिकरञ्चैतत् एतदुक्तं शिवात्मना ॥१२॥

पूर्वं सौम्येन संस्थाप्य पश्चाद्रौद्रेण पूजयेत् ।
मोहेन चेत् कृतं तेन राजराष्ट्रं विनश्यति ॥१३॥

किमत्र बहुनोक्तेन सौम्ये नैव तु पूजयेत् ।
कामिकाद्यष्टविंशच्च तन्त्रं शैवमिति स्मृतम् ॥१४॥

तदेव सौम्यमाख्यातं सिद्धान्तं हि तदेव तु ।
तदन्यं रौद्रमाख्यातं तत्रं पाशुपतादिकम् ॥१५॥

शैवसिद्धान्त तन्त्रेषु तन्त्रैकेन तु कारयेत् ।
अनुक्तेऽस्मिन् तथान्येन संकरन्तु न दोषषभाक् ॥१६॥

तथा वै चान्य तन्त्राणां तेषु तेषु न दोषकः ।
तन्त्राणां संकरञ्चैव समासात् परिकीर्तितम् ॥१७॥

षष्ठपञ्चाशत् पटलैः क्रियापादं सुकीर्तितम् ।
क्रियापादमिदं वत्स चर्यापादमथ शृणु ॥१८॥

तन्त्राणामवतारणादि सकलं संक्षेपतो भाषिते
तेषां संकरमन्त्यमेव तु मया शैवेषु सिद्धान्तकम् ।
पञ्चाशत् पटलश्चषष्ठमधिकं तत्संख्यया विद्यते
तत्पादन्त्वखिलादि शैव सहितन्नोपूजितं दुर्जनैः॥

इति तन्त्रसंकरविधिपटलः षट्पञ्चाशत्तमः ॥५६॥

इति सुप्रभेदे क्रियापादः समाप्तः

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP