संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
नवनैवेद्य विधि पटलः

क्रियापदः - नवनैवेद्य विधि पटलः

सुप्रभेदागमः


अथातः संप्रवक्ष्यामि नवनैवेद्यलक्षणम् ।
अग्रयानां हि नाम्ना तत् कृते तस्माज्जयं भवेत् ॥१॥

सुमुहूर्त्ते सुलग्ने च नक्षत्र करणान्विते ।
वाद्यध्वनिसमायुक्तं त्रिशूलेनसमन्वितम् ॥२॥

सर्वालङ्कारसंयुक्तं ततो भक्तजनैर्युतम् ।
स्वक्षेत्रं संप्रविश्याथ ऐशान्यां दिक्समाश्रिताः ॥३॥

तत् क्षेत्र रक्षकानां तु दध्योदन बलिंक्षिपेत् ।
शूकंदात्रेन निक्षिप्य हृदयेन तु बुद्धिमान् ॥४॥

विशुद्ध तण्डुलोपेतं शूकं सर्वोपदंशकैः ।
ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् ॥५॥

सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् ।
तद्भागाश्च गजाश्चैव तया चैवाग्रतो नयेत् ॥६॥

शूकभारान्ततो नीत्वा व्रीहिभाराननन्तरे ।
उपदंशान्ततो नीत्वा तत स्तण्डुलभारकान् ॥७॥

वादका गणिकाश्चैव व्रजेयुः सर्वभूषिताः ।
सर्वेषां पृष्ठतोभागे संव्रजेत् प्रतिमां शनैः ॥८॥

ततो भक्तजनाः सर्वे व्रजेयुः क्रमशः पुनः ।
प्रविश्य भवनं मंत्री शूकभारां निवेश्य वै ॥९॥

आदित्य करसन्तप्तान् व्रीहीन् संक्षिप्यलूखले ।
तुर्यग्रमण्डलं कृत्वा पिष्टचूर्णैर्विचित्रितैः ॥१०॥

शालिभि स्थण्डिलङ्कृत्वा लूखलं तत्र विन्यसेत् ।
वस्त्रेण लूखलं बध्वा मूसलञ्च ततोर्चयेत् ॥११॥

संक्षुभ्यबीजमुख्येन तण्डुलङ्ग्राह्ययत्नतः ।
नालिकेरगुलोपेतं मरीची जीरकान्वितम् ॥१२॥

हृदयेन तु मन्त्रेण दद्याद् देवस्य भक्तितः ।
अन्येषां प्रतिमानान्तु दापयित्वा हृदापुनः ॥१३॥

परिवारबलिन्दत्वा चण्डेशायनिवेदयेत् ।
ताम्बूलन्तु विशेषेण दत्वा तत्र हृदाणुना ॥१४॥

प्रभूतहविषं दत्वा पूर्वोक्तविधिनान्वितः ।
ततो भक्तजनान्सर्वां नवान्नेन तु भोजयेत् ॥१५॥

प्रोक्तन्तु नवनैवेद्यं कृत्तिकादीपकं शृणु ।

इति नवनैवेद्यविधि पटलः सप्तदशः ॥१७॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP