संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
आषाढपूरकर्मविधि पटलः

क्रियापदः - आषाढपूरकर्मविधि पटलः

सुप्रभेदागमः


आषाढपूर्वनक्षत्रे पूर्वेद्युरधिवास्य च ।
रात्रौ होमं प्रकर्तव्यं बलिं प्रक्षिप्ययत्नतः ॥१॥

रात्रौ प्रतिसरं बध्वा आचार्यं पूजयेत् ततः ।
प्रभाते देवदेवेशं विशेषात् पूजनं तथा ॥२॥

बलिन्तत्रैव निक्षिप्य कृत्वा ग्रामप्रदक्षिणम् ।
लाजचूर्णादि सङ्ग्राह्य स्नानार्थन्तु शिवस्य तु ॥३॥

जलतिरे प्रपाङ्कृत्वा सर्वालङ्कारसंयुताम् ।
तन्मध्ये तु स्थितं देवमभ्यर्च्य हृदयेन तु ॥४॥

लाजचूर्णसमायुक्तं गुलञ्चाम्रफलैर्युतम् ।
कदलीपनसोपेतमपूपञ्च विशेषतः ॥५॥

सङ्ग्राह्यमृद्घटे शुद्धे प्रत्येकं भक्तिपूर्वकम् ।
भक्त्यानि वेदयित्वा तु हृन्मन्त्रेण विचक्षणः ॥६॥

लाजचूर्णं विसृज्याथ हृदयेन शिवाग्रतः ।
नवोदकेन तन्मध्ये शूलं संस्नाप्यदेशिकः ॥७॥

आलयन्तु पुनर्गत्वा ततः स्नपनमाचरेत् ।
प्रभूतहविषं दत्वा हृदयेन शिवाग्रतः ॥८॥

प्रभूतहविषं दत्वा शिवस्य च विशेषतः ।
अन्येषां प्रतिमाणाञ्च हविषन्तु निवेदयेत् ॥९॥

एवं समासतः प्रोक्तं फलपाकविधिं शृणु ।

इति आषाढपूरकर्मविधि पटल एकोनविंशतिः ॥१९॥
A

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP