संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
चक्रादिस्थापनविधिपटलः

सुप्रभेदागमः - चक्रादिस्थापनविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि चक्रादिस्थापनं परम् ।
इन्द्रमैन्द्रे तु मतिमांस्त्विन्द्रो वज्रांकुशोधरात् ॥१॥

श्यामाङ्गन्तु गजारूढमप्सरोगणसंयुतम् ।
कृत्वा चाग्निमजारूढं रक्ताभं रक्तलोचनम् ॥२॥

शिखाभिरूर्ध्वगाभिश्च युक्तिशक्तिस्रवन्धरम् ।
यमं सुदण्डहस्तन्तु महिषासनसंस्थितम् ॥३॥

करालं कालवर्णञ्च फलपल्लवपाणिनम् ।
खट्गखेटकसंयुक्तं नि-ऋतिश्यामवर्णकम् ॥४॥

करालं विकृताकारं सिंहारूढं द्विनेत्रकम् ।
वरुणं पाशहस्तन्तु शुक्लवर्णसमप्रभम् ॥५॥

अन्यहस्तेन वरदं सर्वाभरणभूषितम् ।
अनिलन्धूम्रवर्णन्तु मृगारूढन्धवं ध्वजम् ॥६॥

सव्येंकुशधरं स्यामञ्चात्मानं विधिवत् गतम् ।
त्वक्षेशन्तु गदाहस्तं श्यामरूपं भयावहम् ॥७॥

द्विबाहुं रक्तवस्त्राढ्यं रक्ताक्षं पद्मपाणिनम् ।
ईशानन्तु चतुर्बाहुं त्रिणेत्रं तु जटाधरम् ॥८॥

शूलपाणिं वृषारूढं वरदाभयपाणिनम् ।
कृत्वा वीणाधरं देवं ब्रह्मविष्णू च पूर्ववत् ॥९॥

अर्यमाचेन्द्र वरुणौ पूषाविष्णुर्भगस्तथा ।
अजघ्न्योजघन्यञ्च मित्रोधाता इति स्मृताः ॥१०॥

विवस्वांश्चैव फर्जन्यात्वादित्या द्वादश स्मृताः ।
द्विभुजा पद्महस्ताश्च रक्तपद्मासने स्थिताः ॥११॥

रश्मिमण्डलसंयुक्ता सुरक्तालोकनायकाः ।
ना सत्यश्चैव दस्रश्च अश्विनौतौ प्रकीर्तितौ ॥१२॥

शुक्लवस्त्रधरौष्णीषौ पुष्तकाभयपाणिनौ ।
सोत्तरीयौ स्वरूपौ च शुक्लहेमनिभौ तथा ॥१३॥

कुंभिनीग्रन्धिनी कूर्चकुट्टिनि च विकारिणि ।
रुद्राणी च विकारी च रोहिण्याः सप्तकीर्तितः ॥१४॥

नागाभरणसंयुक्ताः केशभारविभूषिताः ।
नागहस्ता स्वरूपास्तु वरदाभयपाणिकाः ॥१५॥

पितापितामहौ चैव प्रपितामह एव च ।
पितरस्तूयमानास्तु तेषां वै लक्षणं शृणु ॥१६॥

सुदृढा पीतकर्णास्तु च्छत्रदण्डधरास्तथा ।
शुक्लवस्त्रै परिच्छन्नाः कीर्तिता पितरस्त्रयः ॥१७॥

रंभा च विपुला चैव उर्वशी च तिलोत्तमाः ।
मध्यक्षामसमायुक्ताः पीनोरुजघनस्तनाः ॥१८॥

भृगुश्चैव वसिष्ठश्च पुलस्त्यः पुलहः कृतुः ।
काश्यपः कौशिकाश्चैव आंगिरामुनयस्त्विमे ॥१९॥

सुवल्कलाजटायुक्ताः सुमुखादंशहस्तका ।
कट्या च मण्डिताकारा शुक्लवस्त्रधराः शुभाः ॥२०॥

पिङ्गला च स नेत्राश्च पत्नयः सप्तकीर्तिताः ।
धरोधृवस्तथा सोमसावित्रस्त्वनिलोनलः ॥२१॥

प्रत्युषश्च प्रभावश्च सुदंष्ट्राभीमरूपकाः ।
खट्गखेटकहस्तास्तु कुञ्चितभ्रूसुलोचनाः ॥२२॥

सर्वाभरणसंयुक्ता चित्रवस्त्राधरास्तथा ।
रक्तवस्त्रधरापिताः प्रोक्ता वै वस्त्रतास्त्विह ॥२३॥

गीरिशातोगिरीशश्च केशनाशस्तथैव च ।
भूतकासास्तदेकश्च बुद्धिर्भवन एव च ॥२४॥

कपालीशो ह्यजोबुद्धच्छद्रमौली प्रकीर्तिता ।
भस्मोद्धुलित देहाश्च शूलपाशधरास्तथा ॥२५॥

त्रयस्त्रिंशतिमेदे वा लोकपालास्त्रसंयुतम् ।
प्रोक्तवर्णाभिधानाश्च सर्वेषां स्थापनं शृणु ॥२६॥

चलस्थापनवत् सर्वमेकैकं तु विशेषतः ।
अथवान्य प्रकारेण स्थापनन्तु विधीयते ॥२७॥

तेषां वै मण्डपादीनि कर्माणि च सहैव तु ।
प्रत्येकं कुंभमेवन्तु प्रत्येकाग्निं विशेषतः ॥२८॥

कारयेत् स्वस्वमन्त्रेण स्थापयेत् तु पृथक् पृथक् ।
इन्द्रादि स्थापनं प्रोक्तं आदित्यस्थापनं शृणु ॥२९॥

इति चक्रादिस्थापनविहिपटल अष्टचत्वारिंशत्तमः ॥४८॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP