संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
कर्षण पटलः

क्रियापदः - कर्षण पटलः

सुप्रभेदागमः


अथातः संप्रवक्ष्यामि प्रासादार्थन्तु कर्षणम् ।
सुमुहूर्ते सुलग्ने च देशिकः शिल्पिभिः सह ॥१॥

उत्तरायणकाले तु कर्षणादीन् समारभेत् ।
शिशिरश्च वसन्तश्च ग्रीष्म प्रावृट् तथैव च ॥२॥

शरच्चैव तु हेमन्तो ऋतवः षट्प्रकीर्तिताः ।
तपस्तपस्य शिशिरस्तौ मासौमाखफाल्गुनौ ॥३॥

वसन्तश्चैत्र वैशाखौमासौ तौमधुमाधवौ ।
ज्येष्ठाषाढाव्रतु ग्रीस्मोमासौ शुक्लशुचिस्मितौ ॥४॥

प्रावृट्च्छ्रावण भाद्राख्यौ नभोनभस्य संज्ञितौ ।
मासौ शरदिषोर्जौ तु तावाश्वयुजकार्तिकौ ॥५॥

सहः सहस्यौ हेमन्तौ मार्गपुष्यौ तु तौ स्मृतौ ।
दक्षिणं शर्वरी ज्ञेया देवानामुत्तरोत्तमौ ॥६॥

दिनौतदुत्तरायणे दक्षिणे त्वरिते मतम् ।
मार्गशीर्षं तथा षाढं प्रोष्ठं माखंविवर्जयेत् ॥७॥

सर्वे मासाग्रहीतव्याः शिवेन परिभाषिताः ।
तत्रापि सर्वमासेषु वसन्तश्रेष्ठ उच्यते ॥८॥

श्रेष्ठं मध्यममेवोक्तं अधमं दक्षिणायनम् ।
नक्षत्रपक्षवाराश्च पूर्वमेव सुभाषिताः ॥९॥

कृत्तिका वह्निदैवत्यं रोहिणी च प्रजापतिः ।
मृगशीर्षः सोमदेवत्यमार्द्रायान्तु शिवं स्मृतम् ॥१०॥

पुनर्वसोस्त्वदित्याश्च तिष्यस्य च बृहस्पतिः ।
आश्लेषस्य हिनागः स्यान्मखस्य पितरस्तथा ॥११॥

भोगो हि फाल्गुने चैव ह्यर्यमोत्तर फाल्गुनः ।
हस्तं सावित्रमित्युक्तं सर्वकार्येषु पूजितम् ॥१२॥

त्वष्टा चैव तु चित्ताया स्वातेर्वै वायुदैवतम् ।
इन्द्राग्नी च विशाख्यस्य त्वनूराधस्यमिश्रकम् ॥१३॥

ज्योष्ठायाश्चैव चेन्द्रस्तु मूलस्य नि-ऋतिस्तथा ।
पूर्वाषाढांभ इत्युक्ता स्थपनेष्वहितं त्विदम् ॥१४॥

विश्वे देवोत्तराषाढं ब्रह्मात्माभिजितस्तथा ।
श्रवणस्य हरिश्चैव श्रविष्ठावसवस्तथा ॥१५॥

वरुणः शतभिषजस्त्वजः प्रोष्ठपदस्य तु ।
उत्तरप्रोष्ठ पादस्य त्वहिर्बुद्ध्निश्च कीर्तितम् ॥१६॥

पूषा चैव तु रेवत्याश्चाश्विन्याश्वयुजस्तथा ।
यमश्चैव भरण्याश्च दिनानामधिदैवताः ॥१७॥

तिष्यश्रवणहस्तार्द्रामैत्रादित्यमखास्तथा ।
प्राजापत्याश्वयुक् स्वाति सौम्यपौष्ण्यत्रिरुत्तराः ॥१८॥

द्वितीया च तृतीया च पञ्चमी षष्ठ सप्तमी ।
दशम्येकादशी चैव प्रतिपच्च त्रयोदशी ॥१९॥

पौर्णमासी च तिथयः शुक्लपक्षे विशेषतः ।
राशयश्चरवर्ज्यास्तु शेषाग्राह्याधनुर्विना ॥२०॥

बुधः शुक्रेन्दु जीवश्च वाराश्रेष्ठास्तु नेतराः ।
द्रेक्काणांशकहोराश्च एकादर्शनमिष्यते ॥२१॥

त्यक्त्वा सोमोदयं तत्र चान्येषामुदयं शुभम् ।
व्याधि पीडां करोत्यत्र क्रूरैर्जुष्टदिनं त्विह ॥२२॥

सोमसूर्यौ च भुञ्जाश्च त्रिषष्ठाय स्थिताः शुभाः ।
त एव लग्नगाः कुर्यार्व्याधिशोक भयानि तु ॥२३॥

अष्टमस्थाग्रहाः सर्वे कर्तुः कुर्वन्ति दुस्थितम् ।
एकादश गताः सर्वे क्षेमारोग्यसमृद्धिदाः ॥२४॥

भयकृत् भार्गवः प्रोक्तः सट्सप्तदशम स्थितः ।
नवद्विसप्त पञ्चस्थो गुरुः शोभनकृत् तथा ॥२५॥

सोमोति सौख्यकृत् प्रोक्तो द्वितीये पञ्चमेपि च ।
रविवारः शुभोयुक्तः पौष्णहस्तत्रिरुत्तरैः ॥२६॥

सौरिवारः शुभः प्रोक्तस्वातीरोहिणी योगतः ।
बुधयुक्ता द्वितीया च गुरुः षष्ठिसमायुतः ॥२७॥

इन्दुरेकादशी युक्तः प्राणपीडां करोति हि ।
पौष्णस्तु सप्तमीयुक्त प्रजान्दहति वह्निवत् ॥२८॥

अशुभः सोमवारस्तु उत्तराषाढसंयुतः ।
विष्ठिस्त्रणान्त नक्षत्रखण्डांश्च गुलिकांस्त्यजेत् ॥२९॥

दुर्दिने च दिशादाहे भूकंपे चण्डमारुते ।
अशनिध्वनिसंयुक्त दिवसे चाशुभं स्मृतम् ॥३०॥

संक्रान्तौ ग्रहणे चैव अयने विषुवे तथा ।
उत्सवे शान्तिकाले वा षडशीतिमुखेपि च ॥३१॥

यदिमोहेन कुर्याच्चेत् कर्तुर्वै वस्तुनाशनम् ।
एवं परीक्ष्य बध्नियात् यदीश्चेच्छ्रियमात्मनः ॥३२॥

पर्वतेषु च रम्येषु ग्रामे च नगरेथवा ।
इन्द्रेशाने त्वथेशाने सोमेशानेऽथवा पुनः ॥३३॥

यस्मिं देशेमनोज्ञे तु तत्र प्रासादमारभेत् ।
अथभूमिं परिक्ष्यादौ कर्षणन्तदनन्तरम् ॥३४॥

श्वेतारक्ता तथा पीता कृष्णाभू ब्राह्मणादयः ।
मोक्षदा ब्राह्मणी भूमिर्जयदाक्षत्रिया तथा ॥३५॥

वैश्या भूमिस्तु धनदावृषला पुत्रदायिका ।
ऊषरां क्रिमिभिर्जुष्टां वल्मीकायां विवर्जयेत् ॥३६॥

जानुमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ।
उत्तमात्वधिकाभूमिस्तत् समञ्चेत्तु मध्यमा ॥३७॥

न्यूनेवर्ज्या प्रयत्नेन तत्रस्थां देवतां न्यसेत् ।
भूतप्रेत पिशाचानां बलिन्दत्वा विशेषतः ॥३८॥

एतत् तु देवदेवस्य स्थानं कर्तुं महीतले ।
बलिं पूजाञ्च संग्राह्य शीघ्रं गच्छेद् यथा सुखम् ॥३९॥

एवमुक्त्वा ततो देवानुद्वास्याथ प्रकर्षणम् ।
पिङ्गलौ पालितौ रक्तौ वृषौ वै नाङ्गहीनकौ ॥४०॥

अन्यवर्णं न कर्तव्यं न बालौ न च वृत्तकौ ।
हेमशृङ्गखुरौ न्यस्त्वा वृषमन्त्रेण पूजयेत् ॥४१॥

युगञ्च सहलं बध्वा याज्ञकैर्वृक्षसंभवैः ।
शमिबिल्वञ्च खदिरो पनसस्तंबकस्तथा ॥४२॥

तक्षकेन तथा कृत्वा यन्त्रयित्वा सलोहकम् ।
हलं युगेनसंबध्वा गोचर्मकृतरज्जुना ॥४३॥

आचार्यस्त्वादिशैवस्तु सकलीकृत विग्रहः ।
पूण्याहं वाचयित्वा तु संप्रोक्ष्य पञ्चगव्यकैः ॥४४॥

कर्षयेच्छिवमन्त्रेण प्रागुदक् प्रणवां महीम् ।
आचार्यं पूजयित्वा तु दद्यात् तु सहलौ वृषौ ॥४५॥

तिलसर्षपमुद्गांश्च शालीबीजांश्च वापयेत् ।
पञ्चरात्र्यां त्वङ्कुरिता ग्राह्यान्या तु विवर्जिता ॥४६॥

तेषु पक्षेषु कालेषु गोगणानां निवेदयेत् ।
एवं परीक्ष्य वसुधां संग्राह्यो देशिकोत्तमः ॥४७॥

विसृज्यमेष वृषभं गते सूर्ये दिने शुभे ।
शङ्कुच्छाया गृहीतव्या मण्डलन्तत्र कारयेत् ॥४८॥

कृत्वा समतलं तत्र गोमयेनानुलिप्य च ।
द्वादशाङ्गुलमायामं स्वायामन्नाहमेव तु ॥४९॥

अष्टांशैकं परित्यज्य सप्तांशमूर्ध्वनाहकम् ।
शमीबिल्व पलाशैर्वा याज्ञिकैर्वा विशेषतः ॥५०॥

शंकुन्न्यस्त्वा तु तन्मध्ये भ्रामयेन्मण्डलत्रयम् ।
शंङ्कुच्छायाञ्च संलक्ष्य पूर्वाह्णे वा पराह्णके ॥५१॥

तन्मध्ये पातयेत् प्राचीं सूत्रमार्गेण देशिकः ।
प्राचीसूत्रप्रमाणेन मत्स्यन्तत्र प्रकल्प्य च ॥५२॥

भवेत् सूत्रमुदक् चैवं संकल्प्य चतुरश्रकम् ।
प्रासादमण्डपानाञ्च प्राकाराणाञ्च विस्तृतः ॥५३॥

सङ्ग्राह्य सुविशेषेण पुण्याहं वाचयेत् बुधः ।
मूलस्थानं गृहीत्वा तु बालस्थानन्तु कारयेत् ॥५४॥

कर्षणाया विधिः प्रोक्तो बालस्थान विधिं शृणु ।

इति कर्षणविधिपटलः पञ्चविंशतितमः ॥२५॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP