संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
कृत्तिकादीपविधि पटलः

क्रियापदः - कृत्तिकादीपविधि पटलः

सुप्रभेदागमः


अथातः संप्रवक्ष्यामि कृत्तिकादीपलक्षणम् ।
कार्तिके कृत्तिकामासे दीपकर्मसमाचरेत् ॥१॥

देवालयमलङ्कृत्वा दीपसाधन सङ्ग्रहम् ।
स्नपनन्तत्र कुर्वीत यजमानेच्छयान्वितम् ॥२॥

प्रासादाग्रस्य परितच्छाष्टदिक्षुविशेषतः ।
कूटागाराणि कृत्वा तु चतुर्गात्रान्वितानि वै ॥३॥

कूटबन्धेषु सर्वत्र मृदं विन्यस्य तत्र वै ।
दीपानिविन्यसेत् तेषु दीपस्तं भांस्तु विन्यसेत् ॥४॥

खदिरन्नालिकेरं वा पात्रमानं प्रकीर्तितम् ।
घृतं पात्रे समानीय शोधितं तैलमेव वा ॥५॥

कार्पासबीजसंयुक्तं वाससच्छिन्नसंयुतम् ।
घृतमध्येसु विन्यस्य स्तंभमूर्ध्निसुदीपयेत् ॥६॥

प्रासादमिह सर्वत्र दीपमाल्यैरलङ्करोत् ।
क्षुद्रनास्यां महानास्यां कुंभे चैव कपोतके ॥७॥

पालिका सुगुहा स्वत्र दीपयन्त्रैः सुदीपयेत् ।
प्रासादमूर्ध्नि देशेषु मण्डपेगोपुरे तथा ॥८॥

प्राकारेषु विशेषेण दीपं सर्वत्र योजयेत् ।
स्तंभेषु घटिका योज्यास्तेषु दीपसमावृतम् ॥९॥

अघोरास्त्रेण मन्त्रेण दीपदण्डेधिरोपयेत् ।
उत्तमं कूटदीपं स्यान्मध्यमं स्तंभदीपकम् ॥१०॥

दीपं बाहुल्या मात्रं यदधमं परिचक्षते ।
भवानीं कारयेत् पश्चात् देवदेवं त्रिशूलिनम् ॥११॥

उत्सवं वा प्रकर्तव्यमेकाहं विधिवत् सुधीः ।
केवले भवने नैव बल्यादि क्रममाचरेत् ॥१२॥

ग्रामं वा नगरादिं वा आलयं वा प्रदक्षिणम् ।
दीपेन भूषयित्वा तु भक्तियुक्तानरोत्तमाः ॥१३॥

ईदृग्गुण विशेषाढ्यं ग्रामं कृत्वा प्रदक्षिणम् ।
आलयं संप्रविश्याथ परिवेषक्रमञ्चरेत् ॥१४॥

प्रभूतहविषङ्कृत्वा देवदेवस्य भक्तितः ।
स्तुत्यैरध्ययनैर्भक्तैर्वाद्यै नृत्तादिकैरपि ॥१५॥

परितोष्य च देवेशं क्रियां सम्यक् समाचरेत् ।
कृत्तिका दीपमत्रोक्तं पूरकर्म ततः शृणु ॥१६॥

इति कृत्तिकादिपविधि पटलोष्टादशः ॥१८॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP