संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
ग्रन्थप्रणेतुर्वंशानुवर्णनम्

अथान्त्येष्टिप्रयोगः - ग्रन्थप्रणेतुर्वंशानुवर्णनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


यो भूमंडलमंडनोऽतिविततो यः साधले इत्युपाभिख्यः सद्गुणिमर्त्यरत्नजलधिः ख्यातोऽस्ति वंशोऽधुना । तस्मिन् पूर्वपुमान् सुधीर्गुणनिधिर्नारायणाख्योऽभवन्माणग्रामपुरोहितो द्विजवरः श्रीयक्षिणीभक्तिमान् ॥१॥ तस्माद्बभूवाथ गणेशशर्मा पुत्रोऽस्य जज्ञे बलवंतनामा । तस्यात्मजाः सप्त बभूवुरेते सर्वे सुशिक्षा द्विजकर्मदक्षाः ॥२॥ ज्यायांस्तु बाबण्भट आहिताग्निरापा द्वितीयश्च हरिस्तृतीयः । स वैदिकोऽभूत्पुरुषोत्तमाख्यश्चतुर्थ आसीदथ बापुशर्मा ॥३॥ स पंचमः शंभ्वभिधश्च षष्ठः स चाग्निहोत्री मम ताततातः । तस्यानुजः केशव आहिताग्निः स सप्तमः शास्त्रविशारदोऽभूत् ॥४॥ शंभोस्तनूजो द्विजवर्यमान्यो धन्यो महादेव इति प्रसिद्धः । एतस्य पार्वत्युदरोद्भवा ये चत्वार आसन् सुधियस्तनूजाः ॥५॥ ज्येष्ठोऽभवद्विठ्ठलनामधेयः पुत्रो द्वितीयस्तु दिवाकराख्यः । दामोदरोऽभूत्तनुजस्तृतीयः शंभुश्चतुर्थस्तनयः कनीयान् ॥६॥ दिवाकरः कृत्यदिवाकराभिधं निबंधमेनं कृतवान् यथामति । अनेन विश्वेश्वर आदिपूरुषः सनातनस्तुष्यतु सर्वदा हरिः ॥७॥ वियद्विनागदुं १८२० मिते च शाके बिलंबवर्षे मधुशुक्लवह्नौ । बुधेंऽत्यभे कृत्यदिवाकरोऽयं समग्रतां प्राप शिवप्रसादात् ॥८॥ इति श्रीमन्माणग्रामनिवासि विद्वद्वर्य ‘ साधले ’ इत्युपाह्वमहादेवसूर्यात्मजदिवाकरकृते कृत्यदिवाकरे तृतीयांशुः चरमांशुः संपूर्णतामगमत् ॥ ॥

॥ इति कृत्यदिवाकरः संपूर्णः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP