संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
धनिष्ठापंचकमरणशांतिः

अथान्त्येष्टिप्रयोगः - धनिष्ठापंचकमरणशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


सा एकादशाहे कार्या । आचम्य देशकालौ संकीर्त्य अपसव्यं अमुकगोत्रस्य अमुकप्रेतस्य धनिष्ठापंचकमरणसृचितवंशारिष्टनिरसनद्वारा प्रेतस्योत्तमलोकप्राप्त्यर्थं ( सव्यं ) धनिष्ठापंचकशांतिं करिष्ये तदंगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये । इति संकल्प्य स्थंडिलं गोमयेनोपलिप्योल्लिख्य वरदनामानमग्निं प्रतिष्ठाप्य ध्यात्वा अद्येत्यादि० समदद्वयमादाय - क्रियमाणे धनिष्ठापंचकमरणशांतिहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये अस्मिन्नन्वाहितेऽग्नावित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - यमं धर्मराजं मृत्युं अंतकं वैवस्वत कालं सर्वभूतक्षयं औदुबरं दध्नं नीलं परमेष्ठिनं वृकोदरं चित्रं चित्रगुप्तं एताः प्रधानदेवता एकैकया चर्वाहुत्या यक्ष्ये शेषेणेत्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयमग्नावाधाय परिसमूहनादि पूर्णपात्रनिधानांतं कृत्वा चरुस्थाल्यां ‘ यमाय त्वा जुष्टं निर्वपामि ’ एवं ‘ धर्मराजाय त्वा जुष्टं निर्वपामि ’ । इत्यादि चतुर्दशनाममंत्रैः प्रत्येकं चतुरश्चतुरो मुष्टीन् तंडुलान्निरुप्य तथैव प्रत्येकं क्रमेण प्रोक्ष्य चरुं श्रपयित्वा
आज्यसंस्काराद्याज्यभागांतं कृत्वा अवदानधर्मेण चरुमवदाय ‘ यमाय नमः ’ इति हुत्वा ‘ यमायेदं न मम ’ इति त्यजेत् । एवं धर्मराजादिभ्यः प्रत्येकं नाम्ना हुत्वा त्यक्त्वा च यद्वा तंडुलद्रव्येणैव हुत्वा स्विष्टकृदादिहोमशेषं समाप्य कांस्यपात्रे तैलं क्षिप्त्वा तत्र स्वप्रतिबिंबं दृष्ट्वा तद्ब्राह्मणाय दद्यात् । अद्येत्यादि० कृतस्य धनिष्ठापंचकमरणशांतिकर्मणः सांगतासिद्ध्यर्थं ब्रह्माविष्णुरुद्रप्रीत्यर्थं नानानामगोत्रेभ्यो ब्राह्मणेभ्यः माष - मुद्ग - यव - व्रीहि - प्रियंगु - दानानि करिष्ये इति संकल्प्य द्विजान्संपूज्य तानि दक्षिणासहितानि
दद्यात् अशक्तौ यथासंभवं वा दद्यात् । यस्यस्मृत्या० अनेन धनिष्ठापंचकमरणशांत्याख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । तत आचामेत् ॥ ॥ इति धनिष्ठापंचकमरणशांतिविधिः ॥ ॥ त्रिपान्मरणशांतिः नावश्यकीत्याहुस्तज्ज्ञाः अतः कृताकृता ॥ पंचकशांतिश्च धर्मसिंध्वादौ द्रष्टव्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP