संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
पाथेयश्राद्धम्

अथान्त्येष्टिप्रयोगः - पाथेयश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


एतच्चद्वादशाहे त्रयोदशाहे चा कार्यम् । आचम्य पवित्रादि धृत्वा देशकालौ संकीर्त्य अपसव्यं ‘ अमुकगोत्रस्य अमुकवर्मणः प्रेतलोकात् पितृलोकगमने सुखसिद्ध्यर्थं अस्मत्पितृपितामहप्रपितामहानां अमुकगोत्राणां अमुकवर्मणां वसुरुद्रादित्यस्वरुपाणां ( सव्यं ) पाथेयश्राद्धं सदैवं सपिंडं पार्वणेन विधिना आमेन हविषा सद्यः करिष्ये तदंगतिलोदकं च करिष्ये ’ । तिलोदकं कृत्वा क्षणादि कुर्यात् ‘ पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां मम पितुः ( मातुः वा ) पाथेयश्राद्धे क्षणं नमः ’ एवं द्वितीये अपसव्यं ‘ अस्मत्पितृ - पितामह - प्रपितामहानां पाथेयश्राद्धे क्षणं नमः पितृपिताम० पाद्यं० । पितृ - पितामह - प्रपितामहानां अमुकगोत्राणां अमुकवर्मणां वसुरुद्रादित्यस्वरुपाणां आसनं नमः । पितः अमुकवर्मन् अमुकगोत्र वसुरुप इदं ते अर्घ्यं नमः ’ । एवं पितामहप्रपितामहाभ्यामर्घ्ये दत्वा गंधपुष्पतुलसीभृंगराजधूपदीपाच्छादनांतोपचारांश्च दत्त्वा ‘ एते उपचाराः परिपूर्णा भवंतु ’ इति वाचयित्वा सव्यं ‘ आमप्रदानं करिष्ये पुरुरवार्द्रव० देवेभ्यः इदमामं ( दास्यमान वा ) यथाशक्तिसोपस्करं सदक्षिणं सतांबूलं अमृतरुपेण संपद्यंतां नमः ’ इत्युदकमुत्सृजेत् । अपसव्यं अस्मत्पितृपितामहप्रपितामहेभ्यः अमुकगोत्रेभ्यः अमुकवर्मभ्यः वसुरुद्रादित्यस्वरुपेभ्यः इदमाममित्यादिपूर्ववत् । सव्यं अद्येत्यादि० ‘ मम पितुः पाथेयश्राद्धांगत्वेन सक्तुपिंडप्रदानं करिष्ये ’ अपसव्यं भूमौ रेखां कृत्वा तिलोदकेन प्रोक्ष्य दर्भानास्तीर्य तदुपरि तिलोदकं दत्त्वा अस्मत्पितः अमुकवर्मन् अमुकगोत्र वसुरुप पाथेयश्राद्धे अयं सक्तुपिंडो नमो नमः तदुपरि तिलोदकं नमः । अस्मत्पितामह अमुकवर्मन् अमुकगोत्र रुद्ररुप पाथेयश्राद्धे अयं ते सक्तुपिंडो नमः । अस्मत्प्रपितामह अमुकवर्मन् अमुकगोत्र आदित्यरुप पाथेयश्राद्धे अयं ते सक्तुपिंडो नमः इति पिंडत्रयं दत्त्वा तदुपरि अंजनाभ्यंजने सूत्रं च दत्त्वा सव्येन ‘ कुलाभिवृद्ध्यर्थं पिंडपूजां करिष्ये ’ इति संकल्प्य ‘ पिंडस्थपितृभ्यः आसनं नमः ’ एवं पाद्यार्घ्यादिमंत्रपुष्पांतोपचारैः पिंडानभ्यर्च्य अत्र यथाविभवं अमुकस्य प्रेतलोकात् पितृलोकगमने परलोकमार्गे क्षुन्निवारणार्थं अन्नं तृण्निवारणार्थमुदककुंभं उपवेशनार्थमासनं अंधकारनिवारणार्थं दीपं आतपनि० छत्रं कंटकनि० उपानहं भयनि० दंडं सुखशयनार्थं शय्यां कटं वा दद्यात् । ‘ पिंडोद्वासनं करिष्ये ’ अयोध्या मथुरा मायेति श्लोकं पठित्वा पिंडान् विसृज्य उत्तिष्ठंतु पितरः सव्येन विश्वेदेवैः सहेति ब्राह्मणान् दर्भबटून् वा विसृज्य एकोविष्णु० अनेन
अमुकस्य पाथेयश्राद्धाख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । आचम्य पवित्रं विसृजेत् ॥ ॥ इति पाथेयश्राद्धम् ॥ ॥ ततः तिलामलकादिभिः शीतेनोष्णेन च जलेन स्नायात् वक्ष्यमाणप्रकारेण शीतोदकादि ( निधनशांतिं ) कुर्याच्च ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP