संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
तीर्थेऽस्थिप्रक्षेपविधिः

अथान्त्येष्टिप्रयोगः - तीर्थेऽस्थिप्रक्षेपविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्रागुरुशुक्रास्तादिरहिते शुद्धे काले सचैलं स्नात्वा यत्रास्थीनि निखातानि तां भूमिं पंचगव्यैः पृथक्पृथड मंत्रैः प्रोक्षयेत् । तत्र मंत्राः - ‘ गोमूत्रं सर्वपापघ्नं ’ इति गोमूत्रेण ‘ गोशकृद्गंधवद्यच्च ’ इति गोमयेन ‘ कामधेनुसमुद्भूतं ’ इति क्षीरेण ‘ चंद्रमंडलसंकाशं ’ इति दध्ना ‘ आज्यं तेजः समुद्दिष्टं ’ इति घृतेन प्रोक्ष्य ‘ सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता । अनंतफलदात्री या मम पापं व्यपोहतु ’ ॥ इति भूमिं प्रार्थ्य
‘ उद्धृतासि वराहेण ’ इति खनित्वा ‘ मृत्तिके देहि मे सर्वं त्वयि सर्वं प्रतिष्ठितम् । त्वया हतेन पापेनायं यात्युत्तमां गतिम् ’ ॥ इति मृदमुद्धत्य ‘ अनादिनि धनो देवः शंखचक्रगदाधरः । यस्यास्थिग्रहणं कुर्वे तस्य मुक्तिप्रदो भव ’ ॥ इत्यस्थीनि गृहीत्वा जलाशये स्नात्वा अस्थिशुद्धिं कुर्यात् । सा यथा - अस्थीनि स्पृष्ट्वा ‘ शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचिर्गंगा मां कुर्वंतु सदा शुचिम् ’ ॥ इति पंचगव्यैः स्नात्वा पुनः स्पृष्ट्वैव दशस्नानानि कुर्यात् । ततोऽस्थ्नां कुशैः ‘ अपवित्रः पवित्रो वा० शुचिरग्निः शुचिर्वायुः० ’ इति मंत्राभ्यां ‘ भवः शर्वो रुद्रः पशुपतिः ’ इत्यादि ‘ शिवाय नमो नमः ’ इत्यंतैर्मंत्रैश्च मार्जयेत् ततो यदीयास्थीनि तस्य कृतसपिंडीकरणस्य पार्वणविधिना श्राद्धमस्थिप्रक्षेपांगभूतं हिरण्येन कुर्यात् । अत्र सक्तुपिंडदानम् । दशाहांतरास्थिप्रक्षेपकरणे एकोद्दिष्टविधिना कार्यम् । ततस्तिलतर्पणं कृत्वा पुनः पंचगव्यपंचामृतशुद्धोदकैरस्थीनि प्रक्षाल्य यक्षकर्दमेनानुलिप्य पुष्पैः प्रपूज्य यथासंभवं अजिन - कंबल - दर्भ - भूर्जपत्र - शाणपत्र - ताडपत्राणां क्रमेण सप्तधा संवेष्ट्य ताम्रसंपुटे स्थापयेत् । ततोऽस्थिषु हेमरौप्यखंडानि क्षिप्त्वा प्रवालमौक्तिकनीलमणींश्च प्रक्षिपेत् । ततः आचम्य अद्येत्यादि० ‘ अमुकस्य तीर्थे करिष्यमाणास्थिप्रक्षेपांगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये ’ इति संकल्प्य उपलेपनादि अग्निप्रतिष्ठापनांतं कृत्वा देशकलौ निर्दिश्य समिदद्वयमादाय क्रियमाणे अस्थिप्रक्षेपांगहोमे देवतापरिग्रहार्थं ’ इत्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - पितृन् प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः तिलाज्याहुतिभिः शेषेणेत्यादि चक्षुषीहोमांतं कृत्वा प्रधानहोमं कुर्यात् । तत्र मंत्रः - ‘ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकाभयहस्ता नमोस्तुवः ॥ पितृभ्यो नमः पितृभ्य इदं न मम ’ इति त्यागः । एवं तिलाज्याभ्यां प्रतिद्रव्यमष्टोत्तरशतं होमं कृत्वा होमशेषं समाप्य सवेष्टनास्थिसमुच्चययुतताम्रसंपुटमादाय तीर्थं गच्छेत् । तत्र नियमाः - मूत्रपुरीषोत्सर्गकाले अस्थीनि न धारयेत् स्वहीनजातिमस्थिधारणकाले न स्पृशेत् । ततस्तीर्थं प्राप्य तीर्थप्राप्तिनिमित्तकं स्नात्वा अस्थीनि स्नापयित्वा ‘ अमुकगोत्रस्य अमुकवर्मणो ब्रह्मलोकादि प्राप्तये अमुकतीर्थेऽस्थिप्रक्षेपमहं करिष्ये ’ इति संकल्प्य पलाशपर्णपुटे पंचगव्येनास्थीन्यासिच्य हिरण्यशकलमाल्य - तिल - मिश्रितास्थीनिमृत्पिंडे निधाय दक्षिणां दिशमवेक्षमाणो ‘ नमोऽस्तु धर्माय ’ इति वदन् तीर्थे प्रविश्य नाभिमात्रजले स्थित्वा ‘ स मे प्रीतो‍ऽस्तु ’ इत्युक्त्वा तीर्थे क्षिपेत् । ततः स्नात्वा जलाद्बहिरागत्य सूर्यं दृष्ट्वा हरिं च स्मृत्वा विप्राय यथाशक्ति रजतं दक्षिणां दद्यात् । अद्येत्यादि अमुकस्य कृतास्थिक्षेपस्य सांगतासिद्ध्यर्थं इदं रजतं दक्षिणात्वेन तुभ्यमहं संप्रददे इति दद्यात् ॥ इति तीर्थे अस्थिप्रक्षेपविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP