संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ वेदिकाश्राद्धम्

अथान्त्येष्टिप्रयोगः - अथ वेदिकाश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


दशमेऽहन्येव त्रिकोणां वेदिं कृत्वा गोमयेनोपलिप्य हरिद्रादिनाऽलंकृत्य तत्र जलपूर्णान् पंचकुंभान् संस्थाप्य तेषामुपरि ओदनपिंडान् दद्यात् । ते च यथा - मध्ये १, पूर्वे १, दक्षिणे १, पश्चिमे १, उत्तरे १ इत्येवं पंच संस्थापयेत् । अद्येत्यादि० अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्त० मृताहादद्य दशमेऽहनि वेदिकाश्राद्धं करिष्ये इति संकल्प्य अमुकगोत्रस्य अमुकप्रेतस्य क्षुत्पिपासानिवृत्त्यर्थं अयं सोदकुंभः पिंड उपतिष्ठतां० इति मध्ये दत्वा १, प्रेतसखिभ्यः अयं सोदकुंभः पिंड उ० इति पूर्वे २, वैवस्वताय यमाय अयं सोदकुंभः पिंड उ० इति दक्षिणे ३, वायसेभ्य अयं सोदकुंभः पिंड उपतिष्ठतां० इति पश्चिमतः ४, प्रेताधिपतये रुद्रायायं० इति उत्तरतः ५। ततः पिंडोपरि तिलोदकं उपतिष्ठतामिति दद्यात् ततः अंजनाभ्यंजनसूत्रादि दत्वा यावद्वायसपिंडं वायसः स्पृशेत्तावत्तिष्ठेत् । वायसाभावे तत्स्पर्शाभावे वा दर्भवायसं कृत्वा स्पर्शयेत् अत्र केचित्प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं दशदानानि कुर्वंति शक्तौ सत्याम् । ततः कर्त्रा प्रार्थिताः सर्वे बांधवाः संबंधिनश्च त्रींस्त्रीन्धर्मोदकाञ्जलीन्नामगोत्रोच्चार्य उपतिष्ठतामिति अश्मन उपरि दद्युः । ततोऽश्मानं तैलेनाभ्यज्य जले क्षिपेत् ततः स्नात्वा गृहं गत्वा तत्रैव भुंजीरन् । अत्र दशमेऽहनि वपनं केचिदाहुः ॥ इति दशमदिनविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP