संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ वसुगणश्राद्धम्

अथान्त्येष्टिप्रयोगः - अथ वसुगणश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्कृताकृतं करणपक्षे आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहात् अद्य एकादशेऽहनि वसुगणश्राद्धं करिष्ये । दर्भबटौ ध्रुवाध्वरसोमापानिलानलप्रत्यूषप्रभासरुपिन् अमुकगोत्र अमुकप्रेत वसुगणश्राद्धे अयं ते क्षणमुप० । तथैव इदं ते पाद्यमुप० ध्रुवाद्यष्टवसुरुपिणः अमुकगोत्रस्य अमुकप्रेतस्य वसुगणश्राद्धे इदमासनमित्यादिरुद्रगणश्राद्धवद्विसर्जनांतं कुर्यात् । इदं प्रेतोद्देशेना‍ऽपसव्येन वसूद्देशेन सव्येन वा कार्यम् ॥ ध्रुवोऽध्वरश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च अष्टौ वसवकीर्तिताः ॥ ॥ इति वसुगणश्राद्धम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP