संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
तत्रादौ प्राक्कर्तव्यविधिः

अथान्त्येष्टिप्रयोगः - तत्रादौ प्राक्कर्तव्यविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


॥श्रीः॥ प्रणम्य पुंडरीकाक्षं पापघ्नं मोक्षदं हरिम् । इदानीं क्षत्रियादीनां वक्ष्येऽन्त्येष्टिं यथामति ॥१॥ तत्र पुत्राद्यधिकारिणः पित्रादिकमासन्नमरणं दृष्ट्वा सार्धाब्दादिप्रायश्चित्तं मोक्षधेन्वादि दानानि च तेन कारणीयानि स्वयं वा तमुद्दिश्य कर्तव्यानि । तत्र प्रायश्चित्तप्रयोगः प्रागुक्तो द्रष्टव्यः । शक्तौ सत्यां प्रायश्चित्तांते प्रागुक्तानि दशदानान्यपि कार्याणि मुमूर्षोर्दानादौ शक्त्यभावे पुत्रादिर्दद्यात् ।
उक्तप्रायश्चित्तादिदानांतविधिमकृत्वा पित्रादिमरणे पुत्रादिना प्रायश्चित्तं कृत्वा दाहादिकं कर्तव्यम् । दशदानान्येकादशाहे कार्याणि उत्क्रांतवैतरणीधेन्वादि दानान्यप्येकादशाहे कार्याणि मरणकाले मुमूर्षुं गीताविष्णुसहस्त्रनामशिवसहस्त्रनामपुण्यस्तोत्रादीनि श्रावयेत् । तुलसीसन्निधौ शालग्रामसन्निधौ वा कुर्यात् । प्राणोत्क्रमणानंतरं गोमयलिप्तायां भूमौ दक्षिणाग्रदर्भेषु तच्छवं दक्षिणपादं निधाय
देशकुलाचारमनुसृत्य ‘ कालाय प्रेतपतये यमाय दहनपतये मृत्यवे प्रेताय रुद्राय ’ इति नमोन्तैर्नामभिः पादद्वये ह्रदये मुखे ललाटे च पंच पिंडान् दद्यात् पिंडत्रयं वा । न तु सर्वत्रैतदविधिप्रचारः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP