संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
कुष्ठीमरणविधिः

अथान्त्येष्टिप्रयोगः - कुष्ठीमरणविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


यमः - मृतस्य कुष्ठिनो देहं निखनेद्गोष्ठभूमिषु । वासरत्रितयं पश्चादुद्भृत्यान्यत्र संदहेत् ॥ न गंगाप्लवनं कार्यं निक्षिप्ते विधिरुच्यते । षडब्दव्रतपूर्णेन विधिनाऽन्त्यक्रतुं चरेत् ॥ ततोऽस्थिसंचयं तस्य गंगायां प्रक्षिपेत्सुधीः । मासिमासि ततः कुर्यात् मासिश्राद्धानि पार्वणात् ॥ संकल्पविधिना केचित्प्रवदंति मनीषिणः ॥ इत्येतत्कुष्ठिनो ह्यूर्ध्वं कथितं शास्त्रकोविदैः ॥ स्मृतिवद्भिरनूचानैर्यमाद्यैः पूतविग्रहैः ॥ ॥ इति कुष्ठीमरणविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP