संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
षोडशमासिकश्राद्धानि

अथान्त्येष्टिप्रयोगः - षोडशमासिकश्राद्धानि

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


यस्मिन् वर्षे चैत्रादिरधिको मासो भवति तदा सप्तदश मासिकानि भवंति संकल्पादिषु तस्याप्यूहः कार्यः । आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं आद्यमासिकं ऊनमासिकं द्वितीयमासिकं त्रैपक्षिकमासिकं तृतीयमासिकं चतुर्थमासिकं पंचममासिकं षष्ठमासिकं ऊनषष्ठमासिकं सप्तममासिकं अष्टममासिकं नवममासिकं दशममासिकं एकादशमासिकं द्वादशमासिकं ऊनाब्दिकं च एतानि षोडशमासिकश्राद्धानि ( तत्तत्काले कर्तव्यानि ) द्वादशाहे सपिंडीकरणाधिकारार्थं अपकृष्य आमेन हविषा चटेषु सद्यः करिष्ये तथा च क्षणादि करिष्ये । तूष्णीं तिलोदकं कृत्वा अमुकगो त्रस्य अमुकप्रेतस्य आद्यमासिकश्राद्धे क्षणमुपतिष्ठतां । अमुकगोत्रस्य अमुकप्रेतस्य ऊनमासिकश्राद्धे क्षणमुतिष्ठतां । एवं द्वितीयमासिकाद्यारभ्य ऊनाब्दिकांतेषु क्षणं दत्त्वा । आमुकगोत्र अमुकप्रेत आद्यमासिक श्राद्धे इदं ते पाद्यमुप० इति सर्वेषां पाद्यं दत्त्वा ( अत्र प्रत्युपचारे प्रतिचटे गोत्रप्रेताद्युच्चारः कुर्वंति ) अमुकगोत्रस्य अमुकप्रेतस्य आद्यमासिकश्राद्धे इदमासनमु० एवं सर्वेषामासनं दद्यात् । ततः अमुकगोत्र अमुकप्रेत आद्यमासिकश्राद्धे इदं ते अर्घ्यमु० इति सर्वत्रार्घ्यं दत्त्वा अमुकगोत्रामुकप्रेत इदं ते गंधमुपतिष्ठतामित्येवं संबुद्ध्या पुष्पतुलसीपत्रभृंगराजाच्छादनांतानुपचारान्दद्यात् । अमुकगोत्राय अमुकप्रेताय आद्यमासिकश्राद्धे इदं आमं यथाशक्ति सोपस्करं सोदकुंभं सदक्षिणं दास्यमानमुपतिष्ठतां एवं चतुर्थीविभक्त्या ऊनमासिकाद्यूनाब्दिकांतेष्वामान्नं दद्यात् । ततः सक्तुपिंडदानम् ॥ दर्भेषु तिलोदकं क्षिप्त्वा अमुकगोत्राय अमुकप्रेताय आद्यमासिकश्राद्धे अयं सक्तुपिंड उपतिष्ठतां तस्योपरि तिलोदकमुप० । एवं ऊनमासिकाद्यूनाब्दिकांतेषु पिंडान् दत्त्वा घृताभ्यंजनादिसर्वं प्राग्वद्दत्त्वा ‘ अनादिनिधनो देवः ’ इति श्लोकं पठित्वा इदं पिंडदानं सतिलोदकमित्याप्यायनं वाचयित्वा ‘ अभिरम्यतां ’ इति विसृज्य पिंडान् प्रवाह्य स्नायात् ॥ इति षोडशमासिकश्राद्धानि ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP