संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
उपदानानि

अथान्त्येष्टिप्रयोगः - उपदानानि

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्रादौ तन्नामानि क्रमश्च - आमान्नोदकुम्भोपानत्कमण्डलु - छत्र - वस्त्र - यष्टि - लोहदण्डाग्निष्टिकाप्रदीप तिल - ताम्बूल - चन्दन - पुष्पमाला - कार्पास - सप्तधान्य - सिद्धस्थाली - ऊर्णा - व्यजन - तिलपात्राणि उपदानानि । नौकादानं च । अत्रान्नमामान्नम्, ताम्बूलं सोपस्करं तत्तदुपस्करपात्रसहितं च । सप्तधान्यानि यव - व्रीहि - गोधूम - तिल - माष - मुद्ग - प्रियंग्वाख्यानि । पवित्रपाणिः कर्ता - अद्येत्याद्युक्त्वा ‘ मम पित्रादेः प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं तत्तद्दानकल्पोक्तफलप्राप्त्यर्थं च एकविंशत्युपदानानि यथाशक्ति यथासंख्यानि वा करिष्ये ’ इत संकल्प्य क्रमशो दद्यात् । आमान्नोदकुम्भदाने - ‘ अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः । अन्नं ब्रह्माखिलत्राणमस्तु जन्मनि जन्मनि ॥ वारिपूर्णो घटश्चायं सर्वदेवमयो यतः । प्रीयतां धर्मराजस्तु दानेनानेन पुण्यदः ॥ इति मंत्राभ्यां ‘ परलोके
क्षुन्निवारणार्थं तृण्निवारनार्थं च ’ इति विशेषोक्त्या सुपूजिताय ब्राह्मणायैते सदक्षिणे दद्यात् । उपानहदानम् - ‘ उपानहौ प्रदास्यामि कण्टकादि निवारणे । सर्वमार्गेषु सुखदे ह्यतः शान्तिं प्रयच्छ मे ॥ ‘ एतदुपानद्दानं मम पित्रादेः परलोकगमने दृषत्कणकण्टकादिनिवारणपूर्वकसुखगमनार्थं ’ इत्याद्युक्त्वा दद्यात् । कमण्डलुदानम् - त्रिलोकीनाथ देवेश सर्वभूतकृपानिधे । उदपात्रेण संतुष्टः प्रयच्छ तस्य वांछितम् इति मंत्रेण दद्यात्पूर्ववत् । छत्रदानम् - ‘ इह परत्र च तापोपशमनार्थं ’ इति विशेषः । वस्त्रदानम् - ‘ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालंकरणं वस्त्रमतः शांतिं प्रयच्छ मे ॥ ’ इति मंत्रेण ‘ लज्जापहरणपूर्वक देहालंकरणार्थं ’ इति विशेषमुक्त्वा दद्यात् । यष्टिदानम् - ‘ त्रिलोकीनाथ देवेश- इति मंत्रेण मम पित्रादेः ‘ परलोकेऽखिलभयनिवारणार्थं ’ इति विशेषमुक्त्वा दद्यात् ॥ लोहदण्डदानम् - ज्ञानाज्ञानकृतं पापं तथा लोभात्कृतं चिरात् । लोहदंडप्रदानेन सर्वं पापं व्यपोहतु । मम पित्रादेरित्याद्युक्त्वा दद्यात् ॥ अग्निष्टिकादानम् - ‘ त्रिलोकीनाथ० ’ इति मंत्रेण ‘ मम पित्रादेः परलोकेऽन्नपाक - शीताद्युपद्रवनिवारणार्थं ’ इति विशेषोक्त्या दद्यात् ॥ दीपदानम् - ‘ दीपो ज्ञानप्रदो नित्यं देवतानां प्रियः सदा । दानेनास्य भवेत्सौख्यं शान्तिस्तद्वाञ्छितं फलम् ॥ ’ इति मंत्रेण ‘ परलोकेऽन्धकारनिवारणार्थं ’ इत्युद्देशेन दद्यात् ॥ तिलदानम् - ‘ महर्षेर्गोत्रसंभूताः कश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन तस्य पापं व्यपोहतु ॥ ’ इति दद्यात् ॥ ताम्बूलदानम् - सोपस्करं च तांबूलं सर्वदा मंगलं परम् । प्रियं चैव तु देवानां सौगन्ध्यं वदनेऽस्तु वै ॥ इति सोपस्करं सपात्रं दद्यात् ॥ चंदनदानम् - ‘ त्रिलोकीनाथ० ’ इति मंत्रेण ‘ तापोपशमनार्थं देहालंकरणार्थं च ’ इति विशेषोक्तिमुक्त्वा दद्यात् ॥ पुष्पमालादानम् - त्रिलोकीनाथ० पुष्पमालाप्रदानेन० इति मंत्रेण दद्यात् ॥ कार्पासदानम् - ‘ त्रिलोकीनाथ ० कार्पासेन च संतुष्टः ’ इति मंत्रेण तद्दद्यात् ॥ सप्तधान्यदानम् - ‘ त्रिलोकीनाथ० सप्तधान्येन संतुष्टः० ’ इति मंत्रेण एकस्मै ब्राह्मणाय सुपूजिताय दद्यात् ॥ सिद्धस्थालीदानम् - इमां पायसपूर्णां यः स्थालीं घृतजलादिभिः । सा तत्संपत्तिपात्रं स्यादतः शान्तिं प्रयच्छ मे । इति मंत्रेण वर्षपर्यंतं ब्राह्मणभोजनपर्याप्तामान्नेन सह सिद्धस्थालीं दद्यात् ( तन्निष्क्रयीभूतं द्रव्यं वा ) ॥ ऊर्णादानम् - ऊर्णावस्त्रं चारु चित्रं देवानां प्रीतिवर्धनम् । सुखस्पर्शकरं यस्मादतः शान्तिं प्रयच्छ मे । इति मंत्रेण० ॥ व्यजनदानम् - व्यजनं वायुदैवत्यं ग्रीष्मकाले सुखप्रदम् । अस्य प्रदानात्सकलाः संतु तस्य मनोरथाः ॥ इति मंत्रेण दद्यात् ॥ तिलपात्रदानम् - तिलाः पुण्याः पवित्राश्च तिलाः सर्वकराः स्मृताः । शुक्ला वा यदि वा कृष्णा ऋषिगोत्रसमुद्भवाः ॥ यानि कानि च पापानि ब्रह्महत्यासमानि च । तिलपात्रप्रदानेन तस्य विष्णुर्व्यपोहतु ॥ इति मंत्राभ्यां ‘ मम पित्रादेर्जन्मप्रभृतिमरणांतं कृतनानाविधपापप्रणाशार्थं० ’ इत्याद्युक्त्वा पूर्ववद्दद्यात् ॥ ॥ अत्र केचिन्नौकादानमिच्छन्ति तत्प्रत्यक्षं, इक्षुखण्डत्रयनिर्मितां नौकां वा वस्त्राच्छादितां कृत्वा पूर्ववद्दद्यादित्याचारः ॥ ॥ इत्युपदानानि ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP