संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
बृहच्छय्यादानम्

अथान्त्येष्टिप्रयोगः - बृहच्छय्यादानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अष्टदले प्रस्थमितांस्तिलान् प्रक्षिप्य तेषु दार्वादिपर्यंके स्वास्तीर्णाद्युपस्करयुतां शय्यामास्तीर्य तस्याः समन्तादीशानादिकोणचतुष्टये शिरोभागे च पञ्च कुंभान् क्रमेण घृत - कुंकुम - गोधूम - जलपूर्ण - कुम्भं उच्छीर्षे घृतपूर्णकलशं सप्तधान्यानि च संस्थाप्य अद्येत्यादि० मम पित्रादेः समस्तपापक्षयपूर्वकाप्सरोगण - सेवायुतविमानकरणकेंद्रपुरगमनोत्तर - षष्टिसहस्रवर्षाधिकरण - क्रीडन - स्त्रीसंघसमावृत - सर्वलोकमहिमत्व - तदुत्तर - षष्टियोजनमंडल - राज्यभोगानन्तर - शिवसायुज्यावाप्तिकामः शय्यादानमहं करिष्ये इति संकल्प्य सपत्नीकं ब्राह्मणं घृत्वा यथाविभवं वस्त्रालंकारादिभिः सम्पूजयेत् । ततः शय्यायां यथाशक्त्या निर्मितां स्वर्णमयीं लक्ष्मीनारायणप्रतिमां संस्थाप्य सम्पूज्य तत्र सुपूजितं ब्राह्मणमुपवेश्य सविप्रां शय्यां प्रदक्षिणीकृत्य ‘ नमः प्रामाण्यै देव्यै ’ इति तच्चतुर्दिक्षु क्रमेण प्रणमेत् । दानमंत्रः - यथा न कृष्णशयनं शून्यं सागरजायया । तथैतस्याप्यशून्याऽस्तु शय्या जन्मनि जन्मनि ॥ ‘ अद्य मम पित्रादेः समस्तपापक्षयपूर्वक - ’ इत्यारभ्य ‘ शिवसायुज्यावाप्तिकामोऽहं ’ इत्युक्त्वानंतरं इमां शय्यां ईशानादि कोणचतुष्टयेषु स्थापित - घृत - कुंकुम - गोधूम - जल - पूर्णयुतां हंसतूल्याच्छादितां श्वेतगण्डोपधानिकासहितां प्रच्छादनपटास्तृतां ससप्तधान्यां सोपस्करताम्बूलायतनादर्शैंलालवंगकर्पूरयुतां सुगंध - परिमलभोग्यवस्तु - चंदनागरु - दीपिकोपानच्छत्र - चामरासनयुतां भोजन - भाजन - जलपात्र - पंचवर्णवितान - केशप्रसाधन्यंजनशलाका - पुष्पमालासहितां उचितोपस्करां अंगिरोदैवत्यां श्रीलक्ष्मीनारायणप्रतिमासहितां अमुकगोत्राय अमुकशर्मणे सुपूजिताय ब्राह्मणाय तुभ्यमहं संप्रददे न मम इति ब्राह्मणहस्ते साक्षतकुशोदकं प्रक्षिपेत् ‘ तत्सांगतासिद्ध्यर्थं सौवर्णीं दक्षिणां च संप्रददे ’ इति दद्यात् ॥ इति बृहच्छय्यादानम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP