संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ पंचमदिनकृत्यम्

अथान्त्येष्टिप्रयोगः - अथ पंचमदिनकृत्यम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


संकल्पादि कृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलो० मृताहादद्य पञ्चमेऽहनि पंचमदिनविधिं करिष्ये इति संकल्प्य मृत्स्नादिपिंडासनांतं कृत्वा अमुकगोत्राय अमुकप्रेताय ऊरुजानुजंघावयवनिष्पत्त्यर्थं अयं पिंड उपतिष्ठतां इतरत्सर्वं पूर्ववत् ॥ ॥ ततो विषमश्राद्धम् ॥ आचम्य देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलो० अद्य पंचमेहनि विषमश्राद्धं करिष्ये इति संकल्प्य तिलोदकादि पिंडप्रवाहणांतं प्राग्वत् ॥ इति पंचमदिनविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP