संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अश्मबद्धश्मशानोत्सर्गः

अथान्त्येष्टिप्रयोगः - अश्मबद्धश्मशानोत्सर्गः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


यजमानः आचम्य पवित्रपाणिर्देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रस्य अमुकवर्मणः मम पितुः उत्तमलोकप्राप्त्यर्थं वंशाभिवृद्ध्यर्थं च श्मशाने शिलाबद्धपितृस्थलोत्सर्गं करिष्ये तदंगतया गणेशपूजनं स्वस्तिवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यावरणं च करिष्ये इति संकल्प्य तानि कृत्वा वृताचार्यः देशकालौ संकीर्त्य अस्मिन् शिलाबद्धश्मशानोत्सर्गाख्ये कर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये इति संकल्प्य शरीरशुद्धिपूर्वकं सर्षपविकिरणादि भूप्रादेशांतं कुर्यात् । ततः अश्मबद्धपितृस्थलात्पश्चिमतो गोमयादिलिप्तायां भूमौ रंगवल्यादिभिः स्वस्तिकं कृत्वा तदुपरि ‘ सर्वसस्याश्रया भूमिः, इत्यादि मंत्रैर्विधिवात्कलशं संस्थाप्य तत्पूर्णपात्रे यथाशक्ति सौवर्णीं पितृप्रतिमां - ‘ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकामयहस्ता नमोस्तु वः ॥ पितृनावाहयामि ’ इत्यावाह्य षोडशोपचारैः संपूज्य तत्पश्चिमे देशे कुंडे स्थंडिले वा बलवर्धननामानमग्निं प्रतिष्ठाप्य तदैशान्यां ग्रहान् कलशं च संस्थाप्य पूजयेत् । ततो यजमानोऽश्मबद्धपितृस्थलपाषाणं संस्नाप्य ‘ पितृदेवताभ्यो नमः ध्यायामि ’ इति षोडशोपचारैः संपूजयेत् । तत आचार्यस्तत्परितोऽष्टदिक्षु पूर्वादिक्रमेण अष्टौ कलशान् विधिवत् स्थापयित्वा तेषु पंचरत्नानि सप्तमृत्तिका अष्टधान्यानि दशौषधीः पंचत्वचः पंचपल्लवांश्च निक्षिप्य पूर्णपात्रनिधानांतं कृत्वा सर्वेष्वपि वरुणमावाह्य पूजयेत् । ततो अश्मबद्धपितृस्थलं त्रिसूत्र्या संवेष्ट्याऽन्वादध्यात् । अद्येत्यादि० समिदद्वयं गृहीत्वा क्रियमाणे अश्मबद्धपितृस्थलोत्सर्गांगहोमे देवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा । अत्र प्रधानं - आदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं अर्कादियथालाभसमित्तिलाज्याहुतिभिरष्टाष्टसंख्याभिः अधिदेवताः प्रत्यधिदेवताश्च तैरेव द्रव्यैः प्रत्येकं प्रतिद्रव्यं चतुश्चतुः संख्याभिराहुतिभिः, क्रतुसाद्गुण्यदेवताः क्रतुसंरक्षकदेवताश्च तैरेव द्रव्यैः प्रत्येकं
प्रतिद्रव्यं द्वाभ्याद्वाभ्यामाहुतिभ्यां यक्ष्ये । पुनरत्र प्रधानं - पितृन् समित्तिलमिश्रतंदुलाज्यद्रव्यैः प्रत्येकं
प्रतिद्रव्यं अष्टोत्तरसहस्राष्टोत्तरशताष्टाविंशत्यन्यतमसंख्याभिराहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादिचक्षुषीहोमांतं
कृत्वा यजमानेन यथान्वाधानं द्रव्यत्यागे कृते ऋत्विग्ब्भिर्यथाऽन्वाधानं ग्रहहोमपूर्वकं प्रधानदेवताहोमं कुर्यात् ।
‘ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकाभयहस्ता नमोऽस्तु वः ’ इति मंत्रेण
पितृदेवताहोमांते

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP