संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
सर्पदष्टव्रतविधिः

अथान्त्येष्टिप्रयोगः - सर्पदष्टव्रतविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


पंचम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत् । क्षीराज्यपात्रमध्यस्थं पूज्य विप्राय दापयेत् ॥ प्रायश्चित्तमिदं प्रोक्तं नागदष्टस्य शंभुना - इति ॥ प्रतिमासं शुक्लपञ्चम्यामुपवासं नक्तभोजनं वा कृत्वा पिष्टमयं पञ्चफणं नागं अनन्त - वासुकि - शंख - पद्म - कम्बल - कर्कोटकाश्वतर - धृतराष्ट्र - शंखपाल - कालिय - तक्षक - कपिलाख्यैर्द्वादशनामभिः द्वादशमासेषु प्रतिमासमेकैकेन नाम्ना संपूज्य पायसं नैवेद्यं निवेद्य ब्राह्मणान् संपूज्य पायसेनैव भोजयित्वा स्वयं भुंजीयात् । ततो वत्सरान्ते स्वर्णनागं संपूज्य सांगतासिद्ध्यर्थं प्रत्यक्षां गां ब्राह्मणाय दत्त्वा नारायणबलिपूर्वकं दाहाशौचादिकं कार्यम् । अग्निमुखोक्तवत्सकलमग्निकार्यं कृत्वा तन्मध्ये प्रधानदेवताहोमे द्वादशमासोक्ताः ( उपर्युक्ताः ) सर्पदेवता अष्टोत्तरशताष्टाविंशत्यष्टान्यतरसंख्याभिः पायसाज्याद्याहुतिभिर्जुहुयात् ॥ इति सर्पदष्टव्रतविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP