संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ नग्नप्रच्छादनश्राद्धम्

अथान्त्येष्टिप्रयोगः - अथ नग्नप्रच्छादनश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


प्रथमदिने आचम्य देशकालौ स्मृत्वा अमुकगोत्रस्य अमुक प्रेतस्य प्रेतत्वनिवृत्योत्तमलोकप्राप्त्यर्थं अद्य मृताहे प्रथमदिनविहितं नग्नप्रच्छादनश्राद्धं करिष्ये इति संकल्प्य तिलोदकं तूष्णीं कृत्वा अमुकप्रेत नग्नप्रच्छादनश्राद्धे अयं ते क्षणमुपतिष्ठतामित्यादिविषमश्राद्धवत् पाद्यासनार्घ्यार्चनांतं दत्वा अमुकगोत्राय अमुकप्रेताय नग्नप्रच्छादनश्राद्धे इदमामं यथाशक्तिसोपस्करं सघृतं सोदकुंभं सदक्षिणं सुवर्णरजतलोहतैलोपेतं सवस्त्रं सकांस्यं सोपानत्कं सोदपात्रं सूतकांते दास्यमानमुपतिष्ठतामिति तिलोदकं दद्यात् । ततः अद्येत्यादि० अमुकगोत्रस्येत्यादि० नग्नप्रच्छादनश्राद्धे सक्तुपिंडदानं करिष्ये । पिंडस्थाने दर्भासनं दत्वा तदुपरि तिलोदकमुप० अमुकगोत्राय अमुकप्रेताय नग्नप्रच्छादनश्राद्धे अयं सक्तुपिंड उप० तस्योपरि तिलोदकमुपतिष्ठतां घृताभ्यंगं अंजनं वासः सूत्रं तुलसीपत्रं भृंगराजपत्रं चोपतिष्ठतां । अनादिनिधनो देवः शंखचक्रगदाधरः । अक्षय्यः पुंडरीकाक्षः प्रेतमुक्तिप्रदो भव इति पठित्वा सतिलोदकवस्त्रं निष्पीड्य इदं पिंडदानं सतिलोदकं प्रेताप्यायनमस्त्वितिभवंतोब्रुवंत्वित्यादिप्रतिवचनांतमुक्त्वा ‘ अभिरम्यतां ’ इति विसृज्य प्रवाह्य स्नायात् ॥ इति नग्नप्रच्छादनश्राद्धम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP