संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ सप्तमदिनकृत्यम्

अथान्त्येष्टिप्रयोगः - अथ सप्तमदिनकृत्यम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


संकल्पादि कृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलो० मृताहादद्य सप्तमेऽहनि सप्तमदिनविधिं करिष्ये इति संकल्प्य मृत्तिकास्नानादिपिंडासनांतं कृत्वा अद्येत्यादि० अमुकगोत्रस्य अमुकप्रेतस्य अस्थिमज्जाशिरोवयवनिष्पत्त्यर्थं अयं पिंड उपतिष्ठतां इति दत्त्वा शेषं प्राग्वत्कुर्यात् ॥ ततो विषमश्राद्धम् ॥ संकल्पादि कृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलो० मृताहादद्य सप्तमेऽहनि विषमश्राद्धं करिष्ये इति संकल्प्य तूष्णीं तिलोदकं कृत्वा क्षणादिसर्वं प्राग्वत्कुर्यात् ॥ इति सप्तमदिनविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP