संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथैकादशाहकृत्यम्

अथान्त्येष्टिप्रयोगः - अथैकादशाहकृत्यम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


एकादशाहे प्रातरुत्थाय गृहोपलेपनादि कृत्वा स्नात्वा पंचगव्यं प्राशयेत् । तत्रादौ आचम्य देशकालौ संकीर्त्य मम पितुः अमुकस्याप्तस्य वा शावाशौचनिवृत्त्यर्थं पंचगव्यप्राशनार्थे पंचगव्यहोमं करिष्ये तद्धोमं कर्तुं च स्थंडिलादि सर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलं गोमयेनोपलिप्योल्लिख्य विटनामानमग्निं प्रतिष्ठाप्य ध्यात्वा परिसमूहनपरिस्तरणपर्युक्षणादि कृत्वा ‘ अग्नये नमः ’ इत्यादिमंत्रैरग्न्यर्चनं कृत्वा ताम्रपात्रे पंचगव्यं कृत्वा उल्मुकेनावज्वल्य तूष्णीं समिधमग्नावाधाय ‘ प्रजापतय इदं न मम ’ ततः पंचगव्यहोमः । तत्र मंत्राः - पृथिव्यै नमः पृथिव्या इदं न मम ( एवमग्रेऽपि त्यागः ) विष्णवे० रुद्राय० ब्रह्मणे० अग्नये० सोमाय० सूर्याय० प्रजापतये० प्रजापतये० अग्नये स्विष्टकृते० इति दशाहुतीर्हुत्वा परिस्तरणानि विसृज्य परिसमूहनपर्युक्षणे कृत्वा अग्निमलंकृत्य विभूतिं धृत्वा यस्य स्मृत्या च नामोक्त्या० अनेन पंचगव्यहोमाख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । विष्णवे नमः ३। इति पंचगव्यहोमः ॥ अयं कृताकृतः । ततः अद्येत्यादि० मम शावाशौचनिवृत्त्यर्थं शरीरशुद्ध्यर्थं पंचगव्यप्राशनं करिष्ये यत्त्वगस्थिगतं पापं० इतिमंत्रेण प्राश्याचामेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP