संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
एतद्ग्रन्थविषयानुक्रमः

अथान्त्येष्टिप्रयोगः - एतद्ग्रन्थविषयानुक्रमः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


ग्रंथेऽस्मिन् विषयाः संति ये तान् वच्मि यथाक्रमम् । मंगलाचरणं पूर्वं ग्रंथारंभप्रयोजनम् ॥१॥ पुण्याहवाचनं नांदीश्राद्धं चाग्निमुखं ततः । ग्रहयज्ञो रजः शांतिर्गर्भाधानं च पुंसवम् ॥२॥ सीमंतोन्नयनं जातकर्म षष्ठ्यर्चनं ततः । नामसंस्कार आंदोलारोहणं कर्णवेधनम् ॥३॥ तांबूलभक्षणमथो निष्क्रमश्चोपवेशनम् । अन्नाशनं बालदृष्टिरक्षा वर्धापनं ततः ॥४॥ चौलं विद्यारंभणं च छूरिकाबंधनं ततः । स्वर्णकारादिमौंजी च दत्तपुत्रविधानकम् ॥५॥ वाग्दानादिकवैवाहं कर्मार्कोद्वाहकर्म च । पूर्वांशौ विषया एते संत्युक्ताः क्रमशः खलु ॥६॥ अतः परं मध्यमांशौ जन्मशांत्यादिकक्रमः । आदौ गोप्रसवः कृष्णचतुर्दश्याश्च शांतिकम् ॥७॥ सिनीवालीकुहूदर्शज्येष्ठामूलर्क्षशांतयः । आश्लेषैकर्क्षयमलत्रिकग्रहणशांतयः ॥८॥ पातवैधृतिसंक्रांतिचित्राद्यर्क्षजशांतयः । सिंहे गोप्रसवो माघे महिषीप्रसवस्ततः ॥९॥
पल्लीदीपाद्भुतोडूत्थज्वररोगादिशांतयः । ग्रहदानं क्लेशदानं तत्संकल्पजपादिकम् ॥१०॥ नारायणबलिर्नागबलिर्मंडलदेवताः । वास्तुशांतिस्ततः कूपोदुंबरोद्यापने तथा ॥११॥ तत आह्निकमाख्यातं प्रातः स्मरणपूर्वकम् । रात्रौ शयनपर्यंतं पार्वणश्राद्धकल्पना ॥१२॥ तत आमान्नसंकल्पः श्राद्धतर्पणमेव च । महालयादौ पितरो विभक्तिः श्राद्धकर्मणि ॥१३॥ अत ऊर्ध्वं तृतीयांशौ और्ध्वदेहिकपद्धतिः । प्रायश्चित्तप्रयोगश्च दशदानान्यतः परम् ॥१४॥ विप्रपादांबुग्रहणं गोदानविधिरेव च । ऋणधेनूत्क्रांतिधेनुमोक्षधेनुविसर्जनम् ॥१५॥ पापधेनोर्वैतरणीधेनोश्च प्रतिपादनम् । तिलपात्रप्रदानं च प्रेतदाहादिकं ततः ॥१६॥ एकादशाहिकं कर्म चैकोद्दिष्टादिभाषितम् । ततः परं द्वादशाहे सपिंडीकरणादिकम् ॥१७॥ अथोदकुंभश्राद्धं च पंचकादिमृतेर्विधिः । विधिः पालाशदाहस्य सूतिकामरणस्य च ॥१८॥ रजस्वलाया गर्भिण्याः कुष्ठिनश्च मृतेर्विधिः । विधिः पाखंड्यादिमृतेस्तीर्थेऽस्थिक्षेपणं ततः ॥१९॥ शिलाबद्धश्मशानोत्सर्गोते स्वकुलवर्णनम् । अस्मिन्न्यूनातिरिक्तं तत्पूर्णं कुर्वंतु कोविदाः ॥२०॥ यदि कुटजः कटुरेतन्मध्वादत्ते मधुव्रतो यत्नात् । तद्वदमुष्मात्सारं सुधिया गृह्णंतु दोषमुज्झित्य ॥२१॥ कमलाकरसिंधुकौस्तुभार्कप्रभृतिग्रंथगणं यथामति । प्रविलोक्य तदाशयं विदित्वा रचितो मंदधियामयं मुदे ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP