संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथार्कविवाहः

धर्मसिंधु - अथार्कविवाहः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथार्कविवाहःरविशन्योर्वारेहस्तर्क्षेवान्यत्रशुभदिनेवापुष्पफलयुतमर्कगत्वाअर्ककन्यादातारमाचार्याः

कृत्वारक्तगअन्धादिभूषितोदेशकालौस्मृत्वाममतृतीयमानुषीविवाहजन्यदोषपरिहारार्थंत्रुतीमर्कविवाहंकरिष्ये

आचार्यवृत्वानान्दीश्राद्धान्तंकुर्यात दातामधुपर्कयज्ञोपवीतवस्त्रगन्धमाल्यादिभिर्वरंपूजयेत

अर्कस्यपुरतःस्थित्वा त्रिलोकवासिनसप्ताश्वच्छाययासहितोरवे तृतीयोद्वाहजंदोषंनिवारयसुखंकुरु १

इतिप्रार्थ्यछायायुतंरविमर्केध्यात्वाऽब्लिङ्गैरभीशिच्यवस्त्रादिभिराकृष्णेनेतिमन्त्रेणसंपूज्यश्वेतवस्त्रेणसूत्रेणचावेष्टय

गुडौदनंनिवेद्यताम्बूलं दद्यात ममप्रीतिकरायेयंमयास्पृष्टापुरातनी । अर्कब्रह्मणासृष्टाद्यास्मान्संप्रतिरक्षतु

१ इत्यर्कप्रदक्षिणीकृत्य नमस्तेमङ्गलेदेविनमः सवितुरात्मजे । त्राहिमांकृपयादेविपत्नीत्वं मइहागता

१ अर्कत्वंब्रह्मणासृष्टः सर्वप्राणिहितायच । वृक्षाणामधिभूतस्त्वंदेवानांप्रीतिवर्धन २ तृतीयोद्वाहजंपापंमृत्युंचाशुविनाशय ।

इतिचप्रदक्षिणीकुर्यात अन्तःपटधारणादिकन्यादानपर्यन्तंविधिकृत्वा

कन्यादाताऽऽदित्यस्यप्रपौत्रीसवितुःपौत्रीमर्कस्यपुत्राकाश्यपगोत्रामर्ककन्याममुकगोत्रायवरायतुभ्यंसंप्रददे

अर्ककन्यामिमांविप्रयथाशक्ति विभूषिताम । गोत्रायशर्मणेतुभ्यंदत्तांविप्रसमाश्रय

१ दक्षिणांदत्वागायत्र्यावेष्टितमूत्रेणबृहत्सामेतिमंत्रेण अर्कवरयोःकंकणंवध्वार्कस्यचतुर्दिक्षुकुम्भेविष्णुंनाममंत्रेणषोडशोपचारैः संपूज्य

अर्कस्योत्तरेऽर्कपत्‍न्यान्वारब्धोवरःअस्याःसम्यकभार्यात्वसिद्ध्यर्थंपाणिग्रहहोमंकरिष्ये आधारदेवते

आज्येनेत्यन्तेबृहस्पतिंअग्निंअग्निंवायुंसूर्यप्रजापतिंचाज्यद्रव्येणशेषेणस्विष्टकृतं आधारान्तंकृत्वा

संगोभिरित्यस्यंगिरसोबृहस्पतिस्त्रिष्टुप आज्यहोमेविनियोगः संगोभिराग्निरसो० बृहस्पतय इदं० ।

यस्मैत्वेतिवामदेवोग्निस्त्रिष्टुप यस्मैत्वाकामकामायवयंसम्राड्यजामहे । तमस्मभ्यंकामं दत्वाथेदंत्वघृतंपिबस्वाहा अग्नय इदं० ।

ततोव्यस्तसमस्तव्याह्रतिभिर्हुत्वाहोमशेषंसमाप्य मयाकृतमिदंकर्मस्थावरेषुजरायुणा । अर्कापत्यानिनोदेहितत्सर्वंक्षन्तुमर्हसि

१ इतिप्रार्थ्यशांतिसूक्त पाठान्तेगोयुग्ममाचार्यायदत्वास्वधृतवस्त्राणिगुरवेदत्वाऽन्यानिधारयेत दशत्रयोवाविप्राभोज्याः इत्यर्कविवाहः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP