संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
चन्द्रताराबलं

धर्मसिंधु - चन्द्रताराबलं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


चन्द्रताराबलंकन्यावरयोरुभयोरपि । अन्यत्तरस्यचन्द्रबलाभावेरजतादिदानंकार्यम्‍ मेषःकन्याघटःसिंहोनक्रंयुग्मंधनुर्वृषः ।

मीनःसिंहोधनुःकुम्भोऽजादीनांघातचन्द्रमाः १ यात्रायांयुद्धकार्येषुघातचन्द्रंविवर्जयेत । विवाहेसर्वमाङ्गल्येचौलादौव्रतबन्धने ॥२॥

घातचन्दौनैवचिन्त्योयज्ञेसीमन्तजातयोः । मृत्युयोगेपारिघार्घेभद्रायांपातवैधृतौ ॥३॥

विष्कम्भादेर्दुष्टभागेतिथिवृद्धिक्षयेपिच । यामार्धकुलिकादौचगण्डान्तरेविसंक्रमे ॥४॥

केतूद्गमेभूमिकम्पेविवाहाद्यंचिवर्जयेत । ग्रहणेपादादिग्रासेत्रिचतुःषडष्टदिवसाःप्रागर्धितावज्याः

भूकम्पेउल्कापातेच त्रिदिनंवज्रपातेचैकंदिनंवर्ज्यम्‍ यावत्केतूद्गमस्तावदशुभः समयोभवेत ।

अस्यापवादः भूकम्पादेर्नदोषोस्तिवृद्धिश्राद्धेकृतेसति । दिवाविवाहःप्रशस्तः रात्रावपिकन्यादानंहेमाद्यादिमतेप्रशस्तंभवति ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP