संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथसंकटेगोधूलं

धर्मसिंधु - अथसंकटेगोधूलं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसंकटेगोधूलं गोधूलंपदजातकेशुभकरंपञ्चाङ्गशुद्धौरवेरर्धास्तात्परपूर्वतोऽर्धघटिकंतत्रेन्दुमष्टारिगम ॥

सोग्रङ्गकुजमष्टमंगुरुयमाहःपातमर्कक्रमंजह्याद्विप्रमुखोतिसंकटइदंसद्यौवनाद्येक्वचित ॥१॥

यथोक्तचन्द्रताराद्यभावेदानानि चन्द्रेचशंखंलवणंचतारेतिथौविरुद्धेत्वथतण्डुलांश्च ॥

धान्यंचदद्यात्करणेचवारेयोगोविरुद्धेकनकंचदेयम ॥१॥

षड्‌वर्गशुद्ध्यादिविचारः कालसाधनादिप्रकारःकुलिकादिस्वरूपाणिच ज्योतिर्ग्रन्थेभ्योज्ञातव्यानि विस्तरभयान्नेहोच्यन्ते

इतिमुहूर्तविचारसंक्षेपः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP