संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथकन्यावैधव्यपरिहारोपायः

धर्मसिंधु - अथकन्यावैधव्यपरिहारोपायः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकन्यायाजन्मकालीनग्रहादियोगसूचितवैधव्यपरिहारोपायः तत्रमूर्तिदानम

कन्यादेशकालौसंकीर्त्यवैधव्यहरंश्रीविष्णुप्रतिमादानंकरिष्य

इतिसंकल्प्यपलतदर्धतदर्धान्यतमप्रमाणहेमनिर्मितांविष्णुप्रतिमांचतुर्भुजासायुधांवृतेनाचार्येणाग्न्युत्तारणादिपूर्वकंषोदशोपचारैःपूजयेत

वस्त्रार्पणकालेपीतवस्त्रेपुष्पार्पणकालेकुमुदोत्पलमालांचदद्यात पूजान्ते कन्या देवंप्रणम्यमन्त्रेणदद्यात ।

यन्मयाप्राञ्चिजनषुघ्नन्त्यापतिसमागमम । विषोपविषशस्त्राद्यैर्हतोवापिविरक्तया १ प्राप्यमाणंमहाघोरंयशःसौख्यधनापहम ।

वैधव्याद्यतिदुःखौघंतन्नाशयसुखाप्तये २ बहुसौभाग्यवृद्ध्यैचमहाविष्णोरिमांतनुम । सौवर्णीनिर्मितांशक्त्यातुभ्यंसंप्रददेद्विज ३

इति ततोयथाशक्तिहेमदक्षिनांदत्त्वा अनघाद्याहमस्मितित्रिर्वदेत एवमस्त्वितिविप्रोपित्रिः ततोविप्रभोजनम्‍ ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP