संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथलग्नेवर्ज्यग्रहाः

धर्मसिंधु - अथलग्नेवर्ज्यग्रहाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथलग्नेवर्ज्यग्रहाः रविर्लग्ने १ चन्द्रस्तनृरिपुमृति १।६।८ स्थःक्षितिसुतोऽष्टलग्नाश्रे ८।१।१०

ज्ञेज्यौ निधन ८ उशनास्त्र्य १ ष्ट ८ रिपु ६ षु ॥ शनिःशेषोलग्ने १ तनुपतिरथार्य ६ ष्टम ८

गृहेविवाहेस्युःसर्वेमदनसदने ७ नैवशुभदाः ॥१॥ शेषौ राहुकेतू ॥ अन्येद्वादशगं १२ चन्द्रंदृक्वेशनवमांशपौ ॥

षष्ठाष्ट ६।८ गौबुधंचाश्रे १० वर्ज्यानाहुर्मनीषिणः ॥२॥ मेषान्नक्रात्तुलात्कर्कात्रिर्गण्यानवमांशकाः ॥

शस्तावृपनृयुक्कर्कन्यातुलधनुर्झषाः ॥१॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP