संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथ ज्योतिर्विदाः

धर्मसिंधु - अथ ज्योतिर्विदाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ ज्योतिर्विदादिष्टेशुभकालेहस्तान्तरालेतन्दुलराशीपूर्वापरौकृत्वापूर्वराशौप्रत्यङमुखंवरमपरस्मिन्प्राङमुखींकन्याः

आमवस्थाप्यतयोर्मध्येकुङकुमादिकृतस्वस्तिकांकितमन्तःपटमुदग्दशंधारयेयुः

कन्यावरयोःपित्रादिर्ज्योतिर्विदंसंपूज्यतद्दत्ताक्षताःफलयुताःकन्यावरयोरञ्जलौदद्यातः

कन्यावरौसाक्षतहस्तौस्वस्तिकालोकनपरौअमुकदेवतायैनमइतिस्वस्वकुलदेवतांध्यायन्तौतिष्ठतः

ज्योतिर्विदामङ्गलपद्याष्टकपाठान्तेस्वोक्तकालेतदेवलग्नमितिपठित्वासुमुहूर्त मस्तुॐप्रतिष्ठेत्युक्तेअन्तःपटमुत्तरतोपसारयेयुः

ततःकन्यावरौपरस्परशिरसोरक्षतप्रक्षेपंपरस्परेक्षणंचकुर्याताम्‍वरोवध्वाश्रूमध्येदर्भाग्रणॐभूर्भुवःस्वरितिपरिमृज्यदर्भनिरस्यापः स्पृशेत

वैदिकैः पठ्यमानब्राह्मणखण्डवाक्यान्तेकन्यापूर्वकंताभ्यामक्षतारोपणंप्रतिवाक्यंकार्यम्‍

ततःप्राङमुखंवरंप्रत्यङमुखींकन्यांकृत्वादातादक्षिणेसपत्नीक

उपविष्यवरदत्तालंकारादिरहितामहतवस्त्रस्वदेयालंकारमात्रयुतांकनकयुक्ताञ्जलिंवरपूजावशिष्टगन्धलिप्तहस्तअपादांकन्यामेवंदद्यात

कुशहस्तोदेशकालौसंकिर्त्य अमुकप्रवरामुकगोत्रोमुकशर्माहंममसमस्तपितृणां

निरतिशयानन्दब्रह्मलोकावाप्त्यादिकन्यादानकल्पोक्तफलावाप्तयेअनेनवरेणास्यांकन्यायामुत्पादयिष्यमाणसंतत्याद्वादशाः

वरान्द्वादशपरानपुरुषांश्चपवित्रीकर्तुमात्मनश्चशीलक्ष्मीनारायणप्रीतयेब्राह्मविवाहविधिनाकन्यादानंकरिष्य

इतिकुशाक्षतजलेनसंकल्प्य उत्थायकन्यांसंप्रगृह्य कन्यांकनकसंपन्नांकनकाभरणैर्युताम ।

दास्यामिविष्णवैतुभ्यंब्रह्मलोकजिगीषया १ विश्वंभरःसर्वभूतः साक्षिण्यःसर्वदेवताः ।

इमांकन्यांप्रदास्यामिपितृणांतारणायच २ इत्युक्त्वा

कांस्यपात्रस्थकन्याञ्जलेरुपरिवराञ्जलिनिधायदक्षिणस्थितपत्‍न्यासंततांक्रियमाणांशुद्धोदकधारांसहिरण्येवरहस्तेनिक्षिपेत

कन्यातारयतु पुण्यंवर्धयतु शान्तिः पुष्टिस्तुष्टीश्चास्तु पुण्याहंभवन्तोब्रुवन्तुइत्यादिवाक्यचतुष्टयान्ते

अमुकप्रवरामुकगोत्रोमुकशर्माहंममसमस्तेत्यादिप्रीतयेइत्यन्तमुक्त्वा

अमुकप्रवरोपेतामुकगोत्रायामुकशर्मणःप्रपौत्रायामुकशर्मणःपौत्रायामुकशर्मणःपुत्रायामुकशर्मणेश्रीधरूपिणेवराय

अमुकप्रवरामुकगोत्रामुकशर्मणःप्रपौत्रीअमुकशर्मणःपौत्रीअमुकशर्मणःममपुत्रीअमुकनाम्नीकन्यांश्रीरूपिणींप्रजापतिः

दैवत्यांप्रजोत्पादनार्थतुभ्यमहंसंप्रददेइतिसहिरण्यहस्तेसाक्षतजलंक्षिपेत प्रजापतिःप्रीयतां कन्यांप्रतिगृह्णातुभवानितिवदेत

एवंत्रिवारंकन्यातारयत्वित्यादिनाकन्यादानंकार्यम वरःॐस्वस्तिइत्युक्त्वाकन्यादक्षिणांसंस्पृष्ट्वाक इदं कस्माअदात०

पृथिवीप्रतिगृह्णात्वितित्रिरुक्त्वाधर्मप्रजासिद्ध्यर्थप्रतिगृह्णामीतिवदेत दाता गौरीकन्यामिमांविप्रयथाशक्तिविभूषिताम ।

गोत्रायशर्मणेतुभ्यंदत्तांविप्रसमाश्रय १ कन्येममाग्रतोभूयाःकन्येमेदेविपार्श्वयोः । कन्येमेपृष्ठतोभूयास्त्वद्दानान्मोक्षमाप्नुयाम

२ ममवंशकुलेजातापालितावत्सराष्टकम । तुभ्यंविप्रमयादत्तापुत्रपौत्रप्रवर्धिनी ३ धर्मेचार्थेचकामेचनातिचरितव्यात्वयेयम

वरोनातिचरामीतिदाताउपविश्य कन्यादानप्रतिष्ठासिद्ध्यर्थंइदंसुवर्णमग्निदैवत्यंदक्षिणात्वेनसंप्रददे

ॐस्वस्तीतिवरःततोभोजनपात्रजलपात्रादिदानानि पितामहोदानकर्ताचेत्पौत्रीमित्यतःपूर्वममेतिवदेत पुत्रीमित्यतः

पूर्वनवदेभ्रात्रादिःपुरुषत्रयकीर्तनमेवकुर्याक्कापिममोतिनवदेत

प्रपितामहःप्रपौत्रीमित्यत्रममेतिवदेतमातुलादिरन्योवादातास्वगोत्रंस्वविशेषणत्वेनोक्त्वामुकशर्मणः

समस्तपितृणामितिकन्यापितृनामषष्ठ्यन्तमुक्त्वाकन्याविशेषणत्वेनतद्गोत्रादिवदेत

ममवंशकुलेजातेत्यत्रममेतिस्थानेकन्यापितृनामवदेत दत्तककन्यादाने ममवंशकुलेदत्तेतिऊहः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP