संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथान्हिकम्‌

धर्मसिंधु - अथान्हिकम्‌

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


श्रीमन्नाथांघ्रिकमलंदीनानाथदयार्णवम । स्मारंस्मारंकामपूरमाह्निकाचरणंब्रुवे १ प्रथमोक्तोबव्ह्रचानांप्रकारःसतुयाजुषैः ।

गाह्योयत्र स्वसूत्रोक्तोविशेषःस्यान्नबाधकः २ ब्राह्मेमुहूर्तेउत्थायश्रीविष्णुंस्मृत्वागजेन्द्रमोक्षादिपठित्वाइष्टदेवतादिस्मरेत

समुद्रवसनेदेविपर्वतस्तनमण्डिते । विष्णुपत्निनमस्तुभ्यंपादस्पर्शक्षमस्वम २ इतिभूमिप्रार्थ्यगवादिमग्गलानिपश्येत ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP