संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथविवाहेमासादिनिर्णयः

धर्मसिंधु - अथविवाहेमासादिनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


माघफाल्गुनवैशाखज्येष्ठमासाःशुभप्रदाः मार्गशीर्षोमध्यमः स्यात्क्वचिदाषाढकार्तिकौ

अत्रमिथुनेऽर्केआषाढोवृश्चिकेकार्तिकश्चदेशाचारनुरोधेनग्राह्योनसर्वदेशे एवंमकरस्थपौषोमेषस्थचैत्रोपि

ज्येष्ठयोर्वधूवरयोज्येष्ठेमासिविवाहोनशुभः मासान्तरेमध्यमः नज्येष्ठयोर्विवाहः स्याज्ज्येष्ठेमासिविशेषतः ।

द्वौज्येष्ठौमध्यमौप्रोक्तावेंकज्यैष्ठ्यंसुखावहम्‍ १ ज्येष्ठत्रयंनकुर्व्तविवाहेसर्वसंमतम्‍ इत्युक्तेः ।

तथाचज्येष्ठमासोज्येष्ठगर्भस्यमङ्गलेमध्यमःजन्ममासजन्मनक्षत्रादिकंज्येष्ठापत्यस्यनिषिद्धम्‍

सार्वकालमैकेविवाहमितित्वासुराद्यधर्मविवाहविषयम्‍ ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP