संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथद्विरागमनम्‌

धर्मसिंधु - अथद्विरागमनम्‌

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथद्विरागमनम तत्रमाघफाल्गुनवैशाखाः शुक्लपक्षश्चशुभाः

अश्विनीरोहिणीपुनर्वसुपुष्योत्तरात्रयानुराधाज्येष्ठाहस्तस्वातीचित्राश्रवणशततारका

नक्षत्रेषुचन्द्रबुधगुरुशुक्रवारेगुरुशुक्रास्तादिरहितोस्थिरलग्नादिशुभकालेद्वितीयवधूप्रवेशःशुभः

द्विरागमनेऽधिमासविष्णुशयनमासाःसमवत्सराःप्रतिशुक्रादिदोषाश्चवर्ज्याः

द्विरागमोपियदिविवाहमारभ्यषोडषदिनमध्येक्रियतेतदाप्रतिशुक्रादिदोषोऽस्तादिदोषश्चनास्ति

द्विरागमेषोडशवासरान्तरेकादशाहेसमवारेषु । नचात्रऋक्षंनतिथिर्नयोगोनवारशुद्ध्यादिविचारणीयम

१ केवलाङ्गिरसकेवलभृगुभरद्वाजवसिष्ठकश्यपात्रिवत्सगोत्राणांप्रतिशुक्रदोषोन

रेवत्यश्विनीभरणीकृत्तिकाद्यचरणेषुचन्द्रेसतिशुक्रस्यान्धत्वात्प्रतिशुक्रदोषोन दुर्भिक्षे

देशविप्लवेविवाहेतीर्थगमने एकनगरग्रामयोश्चप्रतिशुक्रदोषोन इतिद्विरागमः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP