संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथवरस्यमृतभार्यात्वपरिहारोपायः

धर्मसिंधु - अथवरस्यमृतभार्यात्वपरिहारोपायः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रपरिवेत्तृत्वपापान्मृतभार्यात्वंत्तत्पापपरिहारायप्राजापत्यत्रयंचान्द्रायणत्रयंकृत्वाअसकृन्मृतः

भार्यात्वयोगेतदुभयत्रयमावृत्त्याकृत्वामृतभार्यात्वनिरासद्वाराश्रीपरमेश्वरप्रीत्यर्थअयतसंख्यचर्वाज्यहोमंकरिष्यः

इतिसंकल्प्याग्निस्थापनान्तेऽन्वाधानम दुर्गाग्निविष्णून अष्टाधिकायुतसंख्याभिश्चर्वाज्याहुतिभिःशेषेणस्विष्टकृतमित्यादि

प्रतिदैवतंतूष्णीनिरूप्यप्रोक्ष्यचत्यागकालेअष्टोत्तरायुतसंख्याहुतिपर्याप्तंचर्वाज्यद्रव्यंयथामंत्रलिङ्गदुर्गायैअग्नयेविष्णवेचनममेतित्यजेत

जातवेदसेइत्यनुवाकस्य उपनिषदऋषयः दुर्गाग्निविष्णवोदेवताः त्रिष्टुपछन्दः चर्वाज्यहोमेविनियोगः अनुवाकानुवृत्त्याप्रत्यृचंहोमः

तत्रप्रथमंचतुरधिकपञ्चसहस्त्रसंख्यश्चरुहोमस्ततश्चतुरधिकपञ्चसहस्त्राज्यहोमइत्येवमयुतहोमः

होमशेषंसमाप्यदशविप्रानभोजयेदिति अथवाकस्यचिद्ब्राह्मणस्यविवाहंकुर्यात ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP