संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
संध्यामुपासतेयेतेनिष्पापाब्रह्मलोकगाः

धर्मसिंधु - संध्यामुपासतेयेतेनिष्पापाब्रह्मलोकगाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


संध्यामुपासतेयेतेनिष्पापाब्रह्मलोकगाः । अन्यकर्मफलंनास्तिसंध्याहीनेऽशुचित्वतः ।

जीवमानोभवेच्छूद्रोमृतःश्वाजायुतेध्रुवम । संध्यात्रयेकालातिक्रमेप्रायश्चित्तार्थमेकमर्घ्यमधिकं

दत्वारात्रौप्रहरपर्यन्तंदिनोक्तकर्माणिकुर्यात ब्रह्मयज्ञसौरवर्जयेत सर्वथा

संध्यालोपेप्रतिसंध्यमेकोपवासोयुतमष्टोत्तरासहस्त्र्वागायत्रीजपः अत्यशक्तौ प्रतिसंध्यालोपंशतगायत्रीजपाः

द्वयहंत्र्यहंलोपेतदावृत्तिः ततःपरंकृच्छ्रादि कल्प्यम ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP