संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथकन्यादान पुण्यः

धर्मसिंधु - अथकन्यादान पुण्यः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकन्यादानप्रशंसातद्‌गृहेभोजननिषेधादिच यथाशक्तिभूषणालंकृतकन्याप्रदाताऽश्वमेधयाजीभयेषुप्राणदाताचेतित्रयःसमपुण्याः

श्रुत्वाकन्याप्रदातारंपितरःसपितामहाः । विमुक्ताःसर्वपापेभ्योब्रह्मलोकंव्रजन्तिते १ इतिकन्यादानप्रशंसा

विष्णुंजामातरंमत्वातस्यकोपनंकारयेत । अप्रजायांतुकन्यायांनाश्नीयत्तस्यवैगृहे १ इतिकन्यागृहेपित्रोर्भोजननिषेधः

विवाहमध्येस्त्रियासहभोजनेपिनदोषः अन्यद्वापत्‍न्यासहभोजनेचान्द्रायणंप्रायश्चित्तम ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP