संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
इतिनैमित्तिकस्नानम

धर्मसिंधु - इतिनैमित्तिकस्नानम

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


चण्डालसूतकिसूतिकोदक्याचितिकाष्ठशवचण्डालच्छायादिस्पर्शेस्नानम्

चाण्डाआदिस्पर्शिनमारभ्यतत्स्पृष्टस्पृष्टेषुतृतीयपर्यन्तंसचैलस्नानम

चतुर्थस्याचमनमात्रम तदूर्ध्वप्रोक्षणम द्वितीयादेर्दण्डतृणाद्यन्तरितस्पर्शेत्वाच्चमनमेव वस्त्रान्तरितः

साक्षात्स्पर्शएवेतितत्रचतुर्थस्यैवाचमनम नैमित्तिकस्नानंरात्रावपि मृतेजन्मनि संक्रान्तौश्राद्ध्येजन्मदिनेतथा ।

अस्पृश्यस्पर्शनेचैवनस्त्रायादुष्णवारिणा १

नैमित्तिकेजलतर्पणादिविधिर्न नित्यस्नानमकृत्वाभुक्तौउपवासःग्रहसंक्रान्त्यादिनैमित्तिकस्नानमकृत्वाभोजनेपानेअष्टसहस्त्रजपः

शूद्रादिस्पर्शनिमित्तेउपवासः श्वकाकचण्डालादिस्पर्शेस्नानमकृत्वाभुक्तौपानेचत्रिरात्रम रजकादिस्पर्शेतदर्धम इतिनैमित्तिकस्नानम ।

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP