संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथवैधवहरःकुम्भविवाहः

धर्मसिंधु - अथवैधवहरःकुम्भविवाहः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवैधवहरःकुम्भविवाहः विवाहकर्तापित्रादिःकन्यावैधव्यहरं कुम्भविवाहंकरिष्य

इतिसंकल्प्यनान्दीश्राद्धान्तंकृत्वामहीद्यौरित्यादिनाकुम्भस्थापनान्तेतत्रवरुणः

प्रतिमायांवरुणंसंपूज्यतत्रकलशमधयेविष्णुप्रतिमायांविष्णुंषोडशोपचारैः संपूज्यप्रार्थयेत वरुणाङ्गस्वरूपायजीवनानांसमाश्रय ।

पतिजीवयकन्यायाश्चिरंपुत्रसुखंकुरु १ देहिविष्णोवरंदेवकन्यांपालयदुःखतः ।

इति ततोविष्णुरूपिणेकुम्भायेमांकन्यांश्रीरूपिणीसमर्पयामिति

समर्प्यपरित्वेत्यादिमन्त्रैरधस्तादुपरिचकुम्भंकन्यांचमन्त्रावृत्त्यापरिवेष्ट्यततः

कुम्भंनिःसार्यजलाशयेप्रभज्यशुद्धजलेनसमुद्रज्येष्ठेत्यादिमन्त्रैःपञ्चपल्लवैःकन्यामाभिषिच्यविप्रानभोजयेदिति इतिकुम्भविवाहः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP