संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
मधुपर्कः

धर्मसिंधु - मधुपर्कः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पञ्चविंशतिदर्भाणांवेण्यग्रग्रन्थिसंयुतोलम्बाग्रोविष्टरः संपाद्यः वरस्ययाभवेच्छाखातच्छाखागृह्यचोदितः ।

मधुपर्कःप्रदातव्योह्यन्यशाखेपिदातरि १ दधिमधुमिश्रं मधुपर्कः तत्र दध्यलाभेपयोजलंवा मध्वलाभेसर्पिर्गुडोवाप्रतिनिधिः

गृहागतंस्नातकंवरंमधुपर्केणार्हयिष्य इतिसंकल्पः वरस्यद्वितीयोद्वाहेतुस्नातकमितिपदलोपः

ततोयथागृह्यंमधुपर्कप्रयोगोज्ञातव्यः एवंगुरुःश्रेष्ठविप्राःराजाचेतिगृहागतायज्ञेवृताऋत्विजश्र मधुपर्केणपूजनीयाः

ऋत्विगादीनामपिअर्च्यशाखयैवमधुपर्कोनतुदातृशाखया जयन्तस्तु सर्वत्रयजमानशाखयैवमधुपर्क

इत्याह अत्रगन्धपुष्पधूपदीपपूजान्तेउपहारोमाषविकारसहितोभोजनार्थदेयः एवंमधुपर्के

तत्पूर्वंवाकृतभोजनायैववरायोपोषितोदाताकन्यांदद्यात ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP