संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
इतिपित्रन्यकतृकनान्दीश्राद्धःप्रयोगः

धर्मसिंधु - इतिपित्रन्यकतृकनान्दीश्राद्धःप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


दातुमशक्नुवताकन्यादानाधिकारिणात्वंकन्यादानंकुर्वितिप्रार्थितोयःपरकीयकन्यांदातुमिच्छतियश्चसुवर्णेनात्मीयांकृत्वा

अनाथांज्ञात्वावान्यकन्यांदातुमिच्छतिसोपिसंस्कार्यायाःकन्यायाःपित्रादीनुच्चारयेत

तस्याःपित्रुजीवनेतदीयमात्रादीस्तस्यावर्गत्रयाद्यजीवनेपितुःपित्रादीनितियथासंभवमूह्यम

इतिपित्रन्यकतृकनान्दीश्राद्धःप्रयोगः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP