संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथसंध्याकालः

धर्मसिंधु - अथसंध्याकालः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसंध्याकालः उत्तमातारकोपेतामध्यमालुप्ततारका । अधमासूर्यसहिता प्रातःसंध्यात्रिधामता १

उत्तमासूर्यसहितामध्यमालुप्तभास्करा । अधमातारकोपेता सायंसंध्यात्रिधामता २

अध्यर्धयामादायायंसंध्यामाध्यान्हिकीष्यते ।

सर्वेषांसंध्यात्रयंनद्यादौबहिरेव प्रशस्तम साग्निकस्यतुप्रादुष्करनाद्युनुरोधेनसायंप्रातःसंध्येगृहेकर्तव्ये ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP