संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथक्षयपक्षादिविचारः

धर्मसिंधु - अथक्षयपक्षादिविचारः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथक्षयपक्षादिविचारः पक्षमध्येतिथिद्वयस्यक्षयेणयस्त्रयोदशदिनात्मकःपक्षःसक्षयपक्षः

तदाबहुप्रजासंहारोराजसंहारोवा क्षयपक्षेचौलोपनयनोद्वाहादिवस्तुकर्मादिशुभंनकार्यम्

क्षयमासाधिमासगुरुशुक्रास्तादौविवाहनिषेधःप्रथमपरिच्छेदे एवं सिंहस्थगुरुनिषेधनिर्णयोपिप्रथमपरिच्छेदेद्रष्टव्यः

क्षयस्म्वत्सरोपिनिषिद्धः शीघ्रगत्यापूर्वराशिशेषमतिक्रम्यराश्यन्तरसंचारोतिचारस्तंप्राप्तोगुरुः

पुनःपूर्वराशिंवक्रगत्यायदिनायातितदासकषयसंवत्सरःसर्व कर्मसुवर्ज्यः तत्रमेषवृषभवृश्चिककुम्भमीनराशिषु

नदोषः केचिद्गोदादक्षिणदेशेकोप्यतिचारादिगुरुदोषोनेत्याहुः

इतिक्षयपक्षादिविचारः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP