संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथाङ्गिरसः

धर्मसिंधु - अथाङ्गिरसः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाङ्गिरसः तेत्रिविधाःगौतमाः भरद्वाजाः केवलाश्चेतितत्रगौतमाङ्गिरसोदश आयास्याः

१ शारद्वताः २ कौमण्डाः २ दीर्घतमसः ४ करेणुपालयः ५ वामदेवाः ६ औशनसाः

७ राहूगणाः ८ सोमराजकाः ९ बृहदुक्थाश्चेति १० तत्र आयास्याः श्रोणिवेधाः

मूढरथाइत्यादयोष्टादशाधिकआयास्याः तेषामाङ्गिरसायास्यगौतमेतित्रयः शारद्वताःअभिजिताः

रौहिण्याइत्यादयःसप्तत्यधिकाःशारद्वतास्तेषामाङ्गिरसगौतमशारद्वतेतित्रयः कौमण्डाः मामन्थरेषणाः

मासुराक्षाइत्यादयोदशाधिकाःकौमाण्डास्तेषामाङ्गिरसौतथ्यकाक्षीवतगौतमकौमण्डेतिपञ्च

आङ्गिरसौतथ्यगौतमैशिजकाक्षीवतेतित्रयोवा आङ्गिरसायास्यौशिजगौतमकाक्षीवतेतिवा

आङ्गिरसौशिजकाक्षीवतेतित्रयोवा आङ्गिरसौतथ्यकाक्षीवतेतिवा औतथ्यगौतमकौमणेतिवा

अथदीर्घतमसोगौतमास्तेषामाङ्गिरसौतथ्यकाक्षीवतगौतमैदर्घतमसेतिपञ्च आङ्गिरसौतथ्यदैर्घतमसेतित्रयोवा

करेणुपालयः वास्तव्याः श्वेतीयाइत्यादयःसप्ताधिकाः

करेणुपालयस्तेषामांगिरसगौतमकारेणुपालेतित्रयः वामदेवानामांगिरसवामदेव्यगौतमेतित्रयः

रहूगणानामांगिरसराहूगणगौतमेतित्रयः सोमराजकानामांगिरससौमराज्यगौतमेतित्रयः

बृहदुक्थानामांगिरसवार्हदुक्थगौतमेतित्रयः १० क्वचिद्गणद्वयमधिकम् उतथ्यानामांगिरसौतथ्यगौतमेति

राघुवानामांगिरसराघुवगौतमेति गौतमानांसर्वेषामविवाहः सगोत्रत्वात्प्रायेणद्वित्रिप्रवरसाम्याच्च ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP