संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथ मुहूर्तविचारः

धर्मसिंधु - अथ मुहूर्तविचारः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ मुहूर्तविचारः तत्रलग्नेग्रहबलम्‍ त्रि ३ षष्ठा ६ ष्ट ८ स्वर्कस्त्रि ३ जल ४ धन २

गो‍ब्जःक्षितिसुतस्त्रि ३ षष्ठ ६ स्थो ज्ञेज्यौव्ययनिधन १२।८ वर्ज्यौभृगुसुतः ॥

द्वितीयाधिष्वङ्काश्रतनुषु २।४।५।९।१०।१ रि ६ त्रय ३ ष्ट ८ सुशनिःस्तमसःकेतुश्चाये ११ भवतिसुखहेतुश्चसकलः ॥१॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP